मुख्य सामग्री पर जाएँ docs नेविगेशनं प्रति गच्छतु
Check
in English

पङ्क्तिः

सुसंगत-पार-ब्राउजर-स्टाइलिंग्-कृते अन्तःनिर्मित-अनुकूलनार्थं च अस्माकं कस्टम-परिधि-निवेशानां उपयोगं कुर्वन्तु ।

अवलोकनम्

इत्यनेन सह कस्टम् <input type="range">नियन्त्रणानि रचयन्तु .form-range। ट्रैक (पृष्ठभूमिः) अङ्गुष्ठः (मूल्यं) च ब्राउजर् मध्ये समानरूपेण दृश्यते इति शैलीकृतौ स्तः । यतो हि केवलं Firefox एव अङ्गुष्ठस्य वामभागात् दक्षिणतः वा स्वस्य पटलस्य “पूरणं” समर्थयति यत् प्रगतिम् दृग्गतरूपेण सूचयितुं साधनरूपेण भवति, अतः वयं सम्प्रति तस्य समर्थनं न कुर्मः ।

html
<label for="customRange1" class="form-label">Example range</label>
<input type="range" class="form-range" id="customRange1">

अक्षमित

कस्मिंश्चित् इनपुट् मध्ये बूलियन-विशेषतां योजयन्तु यत् disabledतस्मै ग्रे-आउट्-रूपं दातुं, सूचक-घटनानि निष्कासयितुं, फोकस-करणं निवारयितुं च शक्नुवन्ति ।

html
<label for="disabledRange" class="form-label">Disabled range</label>
<input type="range" class="form-range" id="disabledRange" disabled>

मिन एवं मैक्स

श्रेणीनिवेशानां क्रमशः minतथा max0तथा , कृते अन्तर्निहितमूल्यानि सन्ति । and attributes 100इत्यस्य उपयोगं कुर्वतां कृते भवान् नूतनानि मूल्यानि निर्दिष्टुं शक्नोति ।minmax

html
<label for="customRange2" class="form-label">Example range</label>
<input type="range" class="form-range" min="0" max="5" id="customRange2">

पदानि

पूर्वनिर्धारितरूपेण, परिधिः पूर्णाङ्कमूल्यानां कृते “snap” निवेशयति । एतत् परिवर्तयितुं भवान् stepमूल्यं निर्दिष्टुं शक्नोति । अधोलिखिते उदाहरणे वयं step="0.5".

html
<label for="customRange3" class="form-label">Example range</label>
<input type="range" class="form-range" min="0" max="5" step="0.5" id="customRange3">

सस्स

चर

$form-range-track-width:          100%;
$form-range-track-height:         .5rem;
$form-range-track-cursor:         pointer;
$form-range-track-bg:             $gray-300;
$form-range-track-border-radius:  1rem;
$form-range-track-box-shadow:     $box-shadow-inset;

$form-range-thumb-width:                   1rem;
$form-range-thumb-height:                  $form-range-thumb-width;
$form-range-thumb-bg:                      $component-active-bg;
$form-range-thumb-border:                  0;
$form-range-thumb-border-radius:           1rem;
$form-range-thumb-box-shadow:              0 .1rem .25rem rgba($black, .1);
$form-range-thumb-focus-box-shadow:        0 0 0 1px $body-bg, $input-focus-box-shadow;
$form-range-thumb-focus-box-shadow-width:  $input-focus-width; // For focus box shadow issue in Edge
$form-range-thumb-active-bg:               tint-color($component-active-bg, 70%);
$form-range-thumb-disabled-bg:             $gray-500;
$form-range-thumb-transition:              background-color .15s ease-in-out, border-color .15s ease-in-out, box-shadow .15s ease-in-out;