मुख्य सामग्री पर जाएँ docs नेविगेशनं प्रति गच्छतु
Check
in English

ब्राण्ड दिशानिर्देश

Bootstrap इत्यस्य लोगो तथा ब्राण्ड् उपयोगमार्गदर्शिकायाः ​​कृते दस्तावेजीकरणं उदाहरणानि च।

इस पृष्ठ पर

Bootstrap इत्यस्य ब्राण्ड् संसाधनानाम् आवश्यकता अस्ति वा? महान्‌! अस्माकं कतिपयानि एव मार्गदर्शिकानि सन्ति येषां अनुसरणं कुर्मः, क्रमेण भवन्तं अपि अनुसरणं कर्तुं प्रार्थयामः।

Bootstrap इत्यस्य सन्दर्भं ददाति समये अस्माकं logo mark इत्यस्य उपयोगं कुर्वन्तु । अस्माकं लोगोषु किमपि प्रकारेण परिवर्तनं न कुर्वन्तु। स्वस्य मुक्त-अथवा बन्द-स्रोत-प्रकल्पानां कृते Bootstrap इत्यस्य ब्राण्डिंग् इत्यस्य उपयोगं न कुर्वन्तु । Bootstrap इत्यनेन सह सम्बद्धं Twitter नाम वा लोगो वा न उपयुञ्जीत ।

बूटस्ट्रैप

अस्माकं लोगो चिह्नं कृष्णशुक्लवर्णेषु अपि उपलभ्यते। अस्माकं प्राथमिकचिह्नस्य सर्वे नियमाः एतेषु अपि प्रवर्तन्ते।

बूटस्ट्रैप
बूटस्ट्रैप

नामः

Bootstrap इति सर्वदा केवलं Bootstrap इति निर्दिष्टव्यम् | न तस्य पूर्वं ट्विटर न च राजधानी s .

बूटस्ट्रैप
उचितं
बूटस्ट्रैप
अशुद्धम्
ट्विटर बूटस्ट्रैप
अशुद्धम्