मुख्य सामग्री पर जाएँ docs नेविगेशनं प्रति गच्छतु
Check
in English

समीपगमनम्‌

Bootstrap इत्यस्य निर्माणाय, परिपालनाय च प्रयुक्तानां मार्गदर्शकसिद्धान्तानां, रणनीतयः, तकनीकानां च विषये ज्ञातव्यं येन भवान् स्वयमेव अधिकसुलभतया अनुकूलितुं विस्तारयितुं च शक्नोति।

यदा आरम्भपृष्ठानि परियोजनायाः परिचयात्मकं भ्रमणं प्रददति तथा च तत् किं प्रदाति, तथापि एतत् दस्तावेजं तस्मिन् केन्द्रितं भवति यत् वयं Bootstrap मध्ये यत् कार्यं कुर्मः तत् किमर्थं कुर्मः। एतत् अस्माकं दर्शनं जालपुटे निर्माणं प्रति व्याख्यायते येन अन्ये अस्मात् शिक्षितुं, अस्माभिः सह योगदानं दातुं, अस्मान् उन्नतिं कर्तुं च साहाय्यं कर्तुं शक्नुवन्ति।

किमपि पश्यन्तु यत् सम्यक् न ध्वनितुं शक्यते, अथवा सम्भवतः उत्तमं कर्तुं शक्यते स्म? एकं मुद्दाम् उद्घाटयतु —वयं भवद्भिः सह तस्य विषये चर्चां कर्तुं प्रीतिमान् भविष्यामः।

संक्षेपः

वयं एतेषु प्रत्येकं अधिकं सम्पूर्णे गोतां करिष्यामः, परन्तु उच्चस्तरस्य, अत्र अस्माकं दृष्टिकोणं किं मार्गदर्शनं करोति।

  • घटक प्रतिक्रियाशील एवं चल-प्रथम होना चाहिए
  • घटकाः आधारवर्गेण सह निर्मिताः भवेयुः तथा च परिवर्तकवर्गाणां माध्यमेन विस्तारिताः भवेयुः
  • घटक अवस्थाओं को एक सामान्य z-सूचकांक स्केल का पालन करना चाहिए
  • यदा यदा सम्भवं तदा जावास्क्रिप्ट् इत्यस्मात् अपेक्षया HTML तथा CSS कार्यान्वयनम् प्राधान्यं ददातु
  • यदा यदा सम्भवं तदा कस्टम् शैल्याः उपरि उपयोगितानां उपयोगं कुर्वन्तु
  • यदा यदा सम्भवं तदा कठोर HTML आवश्यकताः (बालचयनकर्तारः) प्रवर्तयितुं परिहरन्तु ।

प्रतिक्रियाशीलः

Bootstrap इत्यस्य प्रतिक्रियाशीलशैल्याः प्रतिक्रियाशीलाः भवितुम् निर्मिताः सन्ति, एकः दृष्टिकोणः यः प्रायः mobile-first इति उच्यते । वयं अस्माकं docs मध्ये एतत् पदं उपयुञ्ज्महे तथा च बहुधा सहमताः स्मः, परन्तु कदाचित् अतीव व्यापकं भवितुम् अर्हति । यद्यपि Bootstrap मध्ये प्रत्येकं घटकं पूर्णतया प्रतिक्रियाशीलं न भवितुमर्हति तथापि एषः प्रतिक्रियाशीलः उपायः दृश्यपोर्ट् बृहत् भवति चेत् शैल्याः योजयितुं भवन्तं धक्काय CSS अधिलेखनस्य न्यूनीकरणस्य विषये अस्ति

Bootstrap इत्यस्य पारं, भवान् अस्माकं मीडिया-प्रश्नेषु एतत् सर्वाधिकं स्पष्टतया पश्यति । अधिकांशतया, वयं min-widthतान् प्रश्नान् उपयुञ्ज्महे ये विशिष्टे breakpoint इत्यत्र प्रयोक्तुं आरभन्ते तथा च उच्चतर breakpoints मार्गेण उपरि वहन्ति । यथा - अ .d-noneतः min-width: 0अनन्तं प्रति प्रसज्येत । अपरं तु .d-md-noneमध्यमभङ्गात् ऊर्ध्वं च क प्रवर्तते ।

कदाचित् वयं max-widthयदा घटकस्य निहितजटिलतायाः आवश्यकता भवति तदा तस्य उपयोगं करिष्यामः । कदाचित्, एते अधिलेखाः अस्माकं घटकेभ्यः मूलकार्यक्षमतां पुनर्लेखनस्य अपेक्षया कार्यान्वितुं समर्थयितुं च कार्यात्मकरूपेण मानसिकरूपेण च स्पष्टतराः भवन्ति । वयं एतत् उपायं सीमितं कर्तुं प्रयत्नशीलाः स्मः, परन्तु समये समये तस्य उपयोगं करिष्यामः।

कक्षाः

अस्माकं Reboot, एकं cross-browser normalization stylesheet इत्येतत् अपि विहाय, अस्माकं सर्वाणि शैल्यानि वर्गान् चयनकर्तारूपेण उपयोक्तुं लक्ष्यन्ते । अस्य अर्थः अस्ति यत् प्रकारचयनकर्तृभ्यः (उदा., input[type="text"]) तथा च अतिरिक्तमातृवर्गेभ्यः (उदा., .parent .child) दूरं गन्तुं यत् शैल्याः अत्यन्तं विशिष्टानि कुर्वन्ति येन सुलभतया अधिलिखितुं शक्यते ।

तथा च, घटकाः एकेन आधारवर्गेण सह निर्मिताः भवेयुः यस्मिन् सामान्यानि, अ-अवरोहिताः गुण-मूल्य-युग्मानि सन्ति । यथा, .btnतथा .btn-primary. वयं , , .btnइत्यादीनां सर्वेषां सामान्यशैल्याः कृते उपयुञ्ज्महे | ततः वयं वर्णं, background-color, border-color इत्यादीनि योजयितुं इत्यादीनि modifiers इत्यस्य उपयोगं कुर्मः ।displaypaddingborder-width.btn-primary

परिवर्तकवर्गाणां उपयोगः केवलं तदा एव कर्तव्यः यदा बहुविधरूपान्तरेषु परिवर्तनीयानि बहुविधाः गुणाः वा मूल्यानि वा सन्ति । परिवर्तकाः सर्वदा आवश्यकाः न भवन्ति, अतः सुनिश्चितं कुर्वन्तु यत् भवान् वास्तवतः कोडस्य रेखाः रक्षति तथा च तान् निर्माय अनावश्यक-अधिक्रमणं निवारयति । परिवर्तकानाम् उत्तमाः उदाहरणानि अस्माकं विषयवर्णवर्गाः आकारविविधताः च सन्ति ।

z-सूचकांक स्केल

Bootstrap इत्यस्मिन् द्वौ स्केलौ स्तः z-index—एकस्य घटकस्य अन्तः तत्त्वानि तथा च ओवरले घटकानि ।

घटक तत्व

  • Some components in Bootstrap are built with overlapping elements to prevent double borders without modifying the border property. For example, button groups, input groups, and pagination.
  • These components share a standard z-index scale of 0 through 3.
  • 0 is default (initial), 1 is :hover, 2 is :active/.active, and 3 is :focus.
  • This approach matches our expectations of highest user priority. If an element is focused, it’s in view and at the user’s attention. Active elements are second highest because they indicate state. Hover is third highest because it indicates user intent, but nearly anything can be hovered.

Overlay components

Bootstrap includes several components that function as an overlay of some kind. This includes, in order of highest z-index, dropdowns, fixed and sticky navbars, modals, tooltips, and popovers. These components have their own z-index scale that begins at 1000. This starting number was chosen arbitrarily and serves as a small buffer between our styles and your project’s custom styles.

Each overlay component increases its z-index value slightly in such a way that common UI principles allow user focused or hovered elements to remain in view at all times. For example, a modal is document blocking (e.g., you cannot take any other action save for the modal’s action), so we put that above our navbars.

Learn more about this in our z-index layout page.

HTML and CSS over JS

Whenever possible, we prefer to write HTML and CSS over JavaScript. In general, HTML and CSS are more prolific and accessible to more people of all different experience levels. HTML and CSS are also faster in your browser than JavaScript, and your browser generally provides a great deal of functionality for you.

This principle is our first-class JavaScript API using data attributes. You don’t need to write nearly any JavaScript to use our JavaScript plugins; instead, write HTML. Read more about this in our JavaScript overview page.

Lastly, our styles build on the fundamental behaviors of common web elements. Whenever possible, we prefer to use what the browser provides. For example, you can put a .btn class on nearly any element, but most elements don’t provide any semantic value or browser functionality. So instead, we use <button>s and <a>s.

The same goes for more complex components. While we could write our own form validation plugin to add classes to a parent element based on an input’s state, thereby allowing us to style the text say red, we prefer using the :valid/:invalid pseudo-elements every browser provides us.

Utilities

Utility classes—formerly helpers in Bootstrap 3—are a powerful ally in combating CSS bloat and poor page performance. A utility class is typically a single, immutable property-value pairing expressed as a class (e.g., .d-block represents display: block;). Their primary appeal is speed of use while writing HTML and limiting the amount of custom CSS you have to write.

Specifically regarding custom CSS, utilities can help combat increasing file size by reducing your most commonly repeated property-value pairs into single classes. This can have a dramatic effect at scale in your projects.

Flexible HTML

While not always possible, we strive to avoid being overly dogmatic in our HTML requirements for components. Thus, we focus on single classes in our CSS selectors and try to avoid immediate children selectors (>). This gives you more flexibility in your implementation and helps keep our CSS simpler and less specific.

Code conventions

Code Guide (from Bootstrap co-creator, @mdo) documents how we write our HTML and CSS across Bootstrap. It specifies guidelines for general formatting, common sense defaults, property and attribute orders, and more.

We use Stylelint to enforce these standards and more in our Sass/CSS. Our custom Stylelint config is open source and available for others to use and extend.

वयं मानक-शब्दार्थ-HTML-प्रवर्तनार्थं, सामान्यदोषान् ज्ञातुं च vnu-jar इत्यस्य उपयोगं कुर्मः ।