मुख्य सामग्री पर जाएँ docs नेविगेशनं प्रति गच्छतु
Check
in English

अनुकूलित करें

Sass इत्यनेन सह Bootstrap इत्यस्य विषयवस्तुं, अनुकूलनं, विस्तारं च कथं करणीयम् इति ज्ञातव्यम्, वैश्विकविकल्पानां नौकाभारः, विस्तृतवर्णप्रणाली, इत्यादीनि च।

अवलोकनम्

Bootstrap इत्यस्य अनुकूलनस्य अनेकाः उपायाः सन्ति । भवतः उत्तमः मार्गः भवतः परियोजना, भवतः निर्माणसाधनानाम् जटिलता, भवता उपयुज्यमानस्य Bootstrap इत्यस्य संस्करणं, ब्राउजर् समर्थनम्, इत्यादिषु निर्भरं भवितुम् अर्हति ।

अस्माकं द्वौ प्राधान्यौ विधिः अस्ति - १.

  1. package manager मार्गेण Bootstrap इत्यस्य उपयोगः येन भवान् अस्माकं स्रोतसञ्चिकानां उपयोगं विस्तारं च कर्तुं शक्नोति।
  2. Bootstrap इत्यस्य संकलितवितरणसञ्चिकानां अथवा jsDelivr इत्यस्य उपयोगः येन भवान् Bootstrap इत्यस्य शैल्याः उपरि योजयितुं वा अधिलिखितुं वा शक्नोति ।

यद्यपि वयम् अत्र प्रत्येकं संकुलव्यवस्थापकस्य उपयोगं कथं कर्तव्यमिति विस्तरेण गन्तुं न शक्नुमः तथापि भवतः स्वकीयेन Sass संकलकेन सह Bootstrap इत्यस्य उपयोगविषये किञ्चित् मार्गदर्शनं दातुं शक्नुमः ।

ये वितरणसञ्चिकानां उपयोगं कर्तुम् इच्छन्ति तेषां कृते ताः सञ्चिकाः कथं समाविष्टाः भवेयुः इति आरम्भपृष्ठस्य पुनरावलोकनं कुर्वन्तु तथा च उदाहरणं HTML पृष्ठम् । ततः, भवन्तः यत् विन्यासं, घटकाः, व्यवहाराः च उपयोक्तुं इच्छन्ति तेषां कृते docs परामर्शं कुर्वन्तु ।

यथा भवान् Bootstrap इत्यनेन परिचितः भवति तथा अस्माकं वैश्विकविकल्पानां उपयोगः कथं करणीयः, अस्माकं वर्णप्रणाल्याः उपयोगः परिवर्तनं च कर्तव्यः, वयं अस्माकं घटकानां निर्माणं कथं कुर्मः, CSS कस्टम् गुणानाम् अस्माकं वर्धमानसूचिकायाः ​​उपयोगः कथं करणीयः, कथं च इति अधिकविवरणार्थम् अस्य विभागस्य अन्वेषणं निरन्तरं कुर्वन्तु Bootstrap इत्यनेन सह निर्माणं कुर्वन् स्वस्य कोडं अनुकूलितुं ।

CSPs तथा एम्बेडेड SVGs

ब्राउजर्-यन्त्रेषु च घटकान् निरन्तरं सुलभतया च शैलीं कर्तुं अस्माकं CSS मध्ये एम्बेडेड् SVG-इत्येतत् अनेकाः Bootstrap घटकाः समाविष्टाः सन्ति । अधिककठोर CSP विन्यासयुक्तानां संस्थानां कृते , वयं अस्माकं एम्बेडेड् SVGs इत्यस्य सर्वाणि उदाहरणानि दस्तावेजितवन्तः (यत् सर्वे मार्गेण प्रयुक्ताः सन्ति background-image) येन भवान् स्वविकल्पानां अधिकतया समीक्षां कर्तुं शक्नोति।

समुदायवार्तालापस्य आधारेण , स्वस्य कोडबेस् मध्ये एतत् सम्बोधयितुं केचन विकल्पाः सन्ति URLs इत्यस्य स्थाने स्थानीयतया होस्ट् कृतानि सम्पत्तिः , चित्राणि निष्कासयितुं तथा च इनलाइन चित्राणां उपयोगः (सर्वघटकेषु सम्भवः नास्ति), तथा च भवतः CSP परिवर्तयितुं अस्माकं अनुशंसा अस्ति यत् स्वकीयानां सुरक्षानीतीनां सावधानीपूर्वकं समीक्षां कुर्वन्तु तथा च आवश्यके सति अग्रे गन्तुं सर्वोत्तममार्गस्य निर्णयं कुर्वन्तु।