मुख्य सामग्री पर जाएँ docs नेविगेशनं प्रति गच्छतु
in English

स्तम्भाः

आशुलिपिसहायकाः ये अस्माकं flexbox उपयोगितानां उपरि निर्माणं कुर्वन्ति यत् घटकविन्यासं पूर्वस्मात् अपेक्षया द्रुततरं सुलभं च भवति।

Bootstrap मध्ये शीघ्रं सुलभतया च लेआउट् निर्मातुं Stacks एकं flexbox गुणानाम् एकां संख्यां प्रयोक्तुं शॉर्टकट् प्रददति । अवधारणायाः कार्यान्वयनस्य च सर्वं श्रेयः मुक्तस्रोतस्य Pylon परियोजनायाः कृते गच्छति |

शिरः उपरि ! flexbox इत्यनेन सह gap utilities इत्यस्य समर्थनं अद्यैव Safari इत्यत्र योजितम्, अतः स्वस्य अभिप्रेतस्य ब्राउजर् समर्थनस्य सत्यापनम् विचारयन्तु । जालविन्यासे कोऽपि मुद्दा न भवेत्। अधिकं पठन्तु .

ऊर्ध्वाधर

.vstackऊर्ध्वाधरविन्यासनिर्माणार्थं उपयुज्यताम् । स्तम्भितानि वस्तूनि पूर्वनिर्धारितरूपेण पूर्णविस्तारयुक्तानि सन्ति । .gap-*वस्तूनाम् मध्ये स्थानं योजयितुं उपयोगितानां उपयोगं कुर्वन्तु ।

प्रथम मद
द्वितीयः मदः
तृतीय मद
<div class="vstack gap-3">
  <div class="bg-light border">First item</div>
  <div class="bg-light border">Second item</div>
  <div class="bg-light border">Third item</div>
</div>

क्षैतिज

.hstackक्षैतिजविन्यासानां कृते उपयुज्यताम् । स्तम्भितानि वस्तूनि पूर्वनिर्धारितरूपेण लम्बवत् केन्द्रीकृतानि भवन्ति तथा च केवलं तेषां आवश्यकविस्तारं गृह्णन्ति । .gap-*वस्तूनाम् मध्ये स्थानं योजयितुं उपयोगितानां उपयोगं कुर्वन्तु ।

प्रथम मद
द्वितीयः मदः
तृतीय मद
<div class="hstack gap-3">
  <div class="bg-light border">First item</div>
  <div class="bg-light border">Second item</div>
  <div class="bg-light border">Third item</div>
</div>

स्पेसररूपेण इव क्षैतिजमार्जिन उपयोगितानां उपयोगः .ms-auto:

प्रथम मद
द्वितीयः मदः
तृतीय मद
<div class="hstack gap-3">
  <div class="bg-light border">First item</div>
  <div class="bg-light border ms-auto">Second item</div>
  <div class="bg-light border">Third item</div>
</div>

ऊर्ध्वाधरनियमैः च : १.

प्रथम मद
द्वितीयः मदः
तृतीय मद
<div class="hstack gap-3">
  <div class="bg-light border">First item</div>
  <div class="bg-light border ms-auto">Second item</div>
  <div class="vr"></div>
  <div class="bg-light border">Third item</div>
</div>

उदाहरणानि

.vstackबटन् इत्यादीनि तत्त्वानि स्तम्भयितुं उपयुज्यताम् :

<div class="vstack gap-2 col-md-5 mx-auto">
  <button type="button" class="btn btn-secondary">Save changes</button>
  <button type="button" class="btn btn-outline-secondary">Cancel</button>
</div>

इत्यनेन सह एकं इनलाइन् रूपं रचयन्तु .hstack: .

<div class="hstack gap-3">
  <input class="form-control me-auto" type="text" placeholder="Add your item here..." aria-label="Add your item here...">
  <button type="button" class="btn btn-secondary">Submit</button>
  <div class="vr"></div>
  <button type="button" class="btn btn-outline-danger">Reset</button>
</div>

सस्स

.hstack {
  display: flex;
  flex-direction: row;
  align-items: center;
  align-self: stretch;
}

.vstack {
  display: flex;
  flex: 1 1 auto;
  flex-direction: column;
  align-self: stretch;
}