मुख्यसामग्री प्रति गच्छतु docs नेविगेशनं प्रति गच्छतु
in English

सुलभता

सुलभसामग्रीनिर्माणार्थं Bootstrap इत्यस्य विशेषतानां सीमानां च संक्षिप्तं अवलोकनम् ।

बूटस्ट्रैप् सज्ज-निर्मितशैल्याः, विन्यास-उपकरणानाम्, अन्तरक्रियाशील-घटकानाम् च सुलभ-उपयोग-रूपरेखां प्रदाति, येन विकासकाः दृग्गत-आकर्षकाः, कार्य-समृद्धाः, पेटीतः बहिः सुलभाः च वेबसाइट्-अनुप्रयोगाः च निर्मातुं शक्नुवन्ति

अवलोकन एवं सीमाएँ

Bootstrap इत्यनेन निर्मितस्य कस्यापि परियोजनायाः समग्रसुलभता लेखकस्य मार्कअप, अतिरिक्तशैली, तेषां समाविष्टस्य स्क्रिप्टिङ्ग् इत्यस्य च उपरि बृहत् भागे निर्भरं भवति । तथापि, एतानि सम्यक् कार्यान्विताः इति शर्तेन, Bootstrap इत्यनेन सह वेबसाइट्-अनुप्रयोगाः च निर्मातुं सम्यक् सम्भवं भवेत् ये WCAG 2.1 (A/AA/AAA), Section 508 , तथा च तत्सदृशानि सुलभता-मानकानि आवश्यकताश्च पूरयन्ति

संरचनात्मक मार्कअप

बूटस्ट्रैप् इत्यस्य स्टाइलिंग् लेआउट् च मार्कअप संरचनानां विस्तृतपरिधिषु प्रयोक्तुं शक्यते । अस्य दस्तावेजस्य उद्देश्यं विकासकानां कृते उत्तम-अभ्यास-उदाहरणानि प्रदातुम् अस्ति यत् स्वयं Bootstrap इत्यस्य उपयोगं प्रदर्शयितुं तथा च समुचित-शब्दार्थ-चिह्न-चित्रणं दर्शयितुं, यत्र सम्भाव्य-सुलभता-चिन्तानां सम्बोधनं कर्तुं शक्यते इति उपायाः सन्ति

अन्तरक्रियाशील घटक

Bootstrap इत्यस्य अन्तरक्रियाशीलघटकाः-यथा मोडल् संवादाः, ड्रॉपडाउन मेनू, कस्टम् टूल्टिप् च-स्पर्श, माउस्, कीबोर्ड उपयोक्तृणां कृते कार्यं कर्तुं विनिर्मिताः सन्ति । प्रासंगिक WAI - ARIA भूमिकाओं एवं विशेषताओं के उपयोग के माध्यम से, एते घटकाः सहायकप्रौद्योगिकीनां (यथा स्क्रीनरीडर) उपयोगेन अपि बोधनीयाः, संचालनयोग्याः च भवेयुः।

यतो हि Bootstrap इत्यस्य घटकाः उद्देश्यपूर्वकं तुल्यसामान्यरूपेण परिकल्पिताः सन्ति, लेखकानां कृते स्वस्य घटकस्य सटीकप्रकृतिं कार्यक्षमतां च अधिकसटीकरूपेण प्रसारयितुं अधिकानि ARIA भूमिकाः विशेषताश्च, तथैव JavaScript व्यवहारः च समाविष्टुं आवश्यकता भवितुम् अर्हति एतत् प्रायः दस्तावेजेषु लक्षितं भवति ।

वर्ण विपरीतता

वर्णानाम् केचन संयोजनानि ये वर्तमानकाले Bootstrap इत्यस्य पूर्वनिर्धारितपैलेट् निर्मान्ति-बटनविविधता, सचेतनाविविधता, रूपसत्यापनसूचकाः इत्यादीनां वस्तूनाम् कृते सम्पूर्णे ढाञ्चे उपयुज्यन्ते- अपर्याप्तवर्णविपरीततां (अनुशंसितस्य WCAG 2.1 पाठवर्णविपरीततानुपातस्य 4.5:1 इत्यस्य अधः) जनयितुं शक्नुवन्ति तथा WCAG 2.1 गैर-पाठ वर्ण विपरीत अनुपात 3:1 ), विशेष रूप से जब एक हल्के पृष्ठभूमि के विरुद्ध प्रयोग किया जाता है। लेखकाः वर्णस्य स्वस्य विशिष्टप्रयोगानाम् परीक्षणार्थं प्रोत्साहिताः भवन्ति तथा च यत्र आवश्यकं तत्र पर्याप्तवर्णविपरीततानुपातं सुनिश्चित्य एतान् पूर्वनिर्धारितवर्णान् मैन्युअल् रूपेण परिवर्तयन्तु/विस्तारयन्ति

दृग्गततया गुप्त सामग्री

सामग्री या दृग्गतरूपेण गोपनीया भवेत्, परन्तु स्क्रीनरीडर इत्यादीनां सहायकप्रौद्योगिकीनां कृते सुलभं तिष्ठति, तत् .visually-hiddenवर्गस्य उपयोगेन शैलीं कर्तुं शक्यते। एतत् तासु परिस्थितिषु उपयोगी भवितुम् अर्हति यत्र अतिरिक्तदृश्यसूचनाः वा संकेताः (यथा वर्णस्य प्रयोगद्वारा सूचितः अर्थः) अपि अदृश्यप्रयोक्तृभ्यः प्रसारयितुं आवश्यकता भवति

<p class="text-danger">
  <span class="visually-hidden">Danger: </span>
  This action is not reversible
</p>

दृग्निगूढानां अन्तरक्रियाशीलनियन्त्रणानां कृते, यथा पारम्परिकं “skip” लिङ्क्, .visually-hidden-focusableवर्गस्य उपयोगं कुर्वन्तु । एतेन एकवारं केन्द्रितं कृत्वा (दृष्टियुक्तानां कीबोर्ड-उपयोक्तृणां कृते) नियन्त्रणं दृश्यमानं भवति इति सुनिश्चितं भविष्यति । पश्यन्तु, पूर्वसंस्करणेषु समतुल्यवर्गाणां .sr-onlyच तुलने, Bootstrap 5's एकः स्वतन्त्रवर्गः अस्ति, तथा च वर्गेण सह संयोजनेन न उपयोक्तव्यम् ।.sr-only-focusable.visually-hidden-focusable.visually-hidden

<a class="visually-hidden-focusable" href="#content">Skip to main content</a>

गति कम हो गई

prefers-reduced-motionबूटस्ट्रैप् मध्ये मीडिया - विशेषतायाः समर्थनम् अन्तर्भवति . ब्राउजर्/वातावरणेषु ये उपयोक्तारं न्यूनीकृतगतिस्य कृते स्वस्य प्राधान्यं निर्दिष्टुं शक्नुवन्ति, तेषु Bootstrap मध्ये अधिकांशः CSS संक्रमणप्रभावाः (उदाहरणार्थं, यदा मोडलसंवादः उद्घाटितः अथवा बन्दः भवति, अथवा हिंडोलासु स्लाइडिंग एनिमेशन) निष्क्रियः भविष्यति, तथा च सार्थकाः एनिमेशनाः ( यथा स्पिनर) मन्दं भविष्यति।

ब्राउजर् मध्ये यत् समर्थनं करोति prefers-reduced-motion, तथा च यत्र उपयोक्ता स्पष्टतया संकेतं दत्तवान् यत् ते न्यूनीकृतगतिम् प्राधान्यं ददति (अर्थात् यत्र prefers-reduced-motion: no-preference), Bootstrap scroll-behaviorगुणस्य उपयोगेन सुचारु स्क्रॉलिंग् सक्षमं करोति

अतिरिक्त संसाधन