मुख्यसामग्री प्रति गच्छतु docs नेविगेशनं प्रति गच्छतु
in English

चिह्नानि

Bootstrap इत्यनेन सह बाह्यचिह्नपुस्तकालयानां उपयोगाय मार्गदर्शनं सुझावश्च।

यद्यपि Bootstrap इत्यत्र पूर्वनिर्धारितरूपेण चिह्नसेट् न भवति तथापि अस्माकं स्वकीयं व्यापकं चिह्नपुस्तकालयः अस्ति यस्य नाम Bootstrap Icons इति । तान् वा अन्यं किमपि चिह्नं स्वप्रकल्पे सेट् कर्तुं निःशङ्कं भवन्तु। वयं Bootstrap Icons इत्यस्य अन्येषां च प्राधान्ययुक्तानां चिह्नसमूहानां विवरणं अधः समाविष्टवन्तः।

यद्यपि अधिकांशचिह्नसमूहेषु बहुविधसञ्चिकास्वरूपाणि सन्ति तथापि वयं तेषां उन्नतसुलभतायाः सदिशसमर्थनस्य च कृते SVG कार्यान्वयनम् प्राधान्येन पश्यामः ।

बूटस्ट्रैप चिह्न

Bootstrap Icons इति SVG चिह्नानां वर्धमानं पुस्तकालयम् अस्ति यत् @mdo द्वारा डिजाइनं कृतम् अस्ति तथा च Bootstrap Team द्वारा परिपालितम् अस्ति । अस्य चिह्नसमूहस्य आरम्भाः Bootstrap इत्यस्य स्वकीयेभ्यः घटकेभ्यः आगच्छन्ति-अस्माकं रूपाणि, हिंडोलाः, इत्यादयः । बूटस्ट्रैप् इत्यस्य पेटीतः बहिः अत्यल्पानि चिह्नानि आवश्यकतानि सन्ति, अतः अस्माकं बहु आवश्यकता नासीत् । तथापि एकदा वयं गतवन्तः तदा अधिकं करणं त्यक्तुं न शक्तवन्तः।

अहो, तथा च ते पूर्णतया मुक्तस्रोतः इति वयं उक्तवन्तः वा? MIT इत्यस्य अन्तर्गतं अनुज्ञापत्रं प्राप्तम्, Bootstrap इव, अस्माकं चिह्नसमूहः सर्वेभ्यः उपलभ्यते ।

Bootstrap Icons विषये अधिकं ज्ञातुं शक्नुवन्ति , यत्र तान् कथं संस्थापयितव्यम् तथा च अनुशंसितः उपयोगः च अस्ति ।

विकल्पाः

वयं स्वयमेव एतानि चिह्नसमूहानि Bootstrap Icons इत्यस्य प्राधान्यविकल्परूपेण परीक्षितवन्तः, उपयुज्यन्ते च ।

अधिकानि विकल्पानि

यद्यपि वयं स्वयमेव एतानि न प्रयतितवन्तः, तथापि ते आशाजनकाः दृश्यन्ते तथा च SVG सहितं बहुविधस्वरूपं प्रदास्यन्ति ।