मुख्यसामग्री प्रति गच्छतु docs नेविगेशनं प्रति गच्छतु
in English

ब्राउजर् तथा उपकरण

आधुनिकतः पुरातनपर्यन्तं ब्राउजर्-यन्त्राणां विषये ज्ञातव्यम्, ये Bootstrap द्वारा समर्थिताः सन्ति, यत्र प्रत्येकस्य कृते ज्ञाताः विचित्रताः, दोषाः च सन्ति ।

समर्थित ब्राउज़र

बूटस्ट्रैप् सर्वेषां प्रमुखब्राउजर्-मञ्चानां नवीनतमं, स्थिरं विमोचनं समर्थयति ।

वैकल्पिक ब्राउजर् ये WebKit, Blink, अथवा Gecko इत्यस्य नवीनतमं संस्करणं उपयुञ्जते, ते प्रत्यक्षतया वा मञ्चस्य web view API मार्गेण वा, ते स्पष्टतया समर्थिताः न सन्ति। तथापि, Bootstrap (अधिकांशप्रसङ्गेषु) एतेषु ब्राउजर्-मध्ये अपि सम्यक् प्रदर्शयितव्यं कार्यं च कर्तव्यम् । अधिकविशिष्टसमर्थनसूचना अधः प्रदत्ता अस्ति।

अस्माकं समर्थितब्राउजर्-परिधिं तेषां संस्करणं च भवान् अस्माकं.browserslistrc file :

# https://github.com/browserslist/browserslist#readme

>= 0.5%
last 2 major versions
not dead
Chrome >= 60
Firefox >= 60
Firefox ESR
iOS >= 12
Safari >= 12
not Explorer <= 11

वयं CSS उपसर्गद्वारा अभिप्रेतं ब्राउजर् समर्थनं नियन्त्रयितुं Autoprefixer इत्यस्य उपयोगं कुर्मः, यत् एतेषां ब्राउजर् संस्करणानाम् प्रबन्धनाय Browserslist इत्यस्य उपयोगं करोति । एतानि साधनानि भवतः परियोजनासु कथं एकीकृत्य स्थापयितुं तेषां दस्तावेजानां परामर्शं कुर्वन्तु ।

मोबाईल उपकरण

सामान्यतया, Bootstrap प्रत्येकस्य प्रमुखमञ्चस्य पूर्वनिर्धारितब्राउजरस्य नवीनतमसंस्करणं समर्थयति । ध्यानं कुर्वन्तु यत् प्रॉक्सी ब्राउजर् (यथा Opera Mini, Opera Mobile इत्यस्य Turbo मोड, UC Browser Mini, Amazon Silk) समर्थिताः न सन्ति ।

क्रोम इति फायरफॉक्स इति सफारी Android ब्राउज़र एवं वेबव्यू
एण्ड्रॉयड् इति समर्थित समर्थित — 1 . v६.०+ इति
iOS इति समर्थित समर्थित समर्थित — 1 .

डेस्कटॉप ब्राउज़र

तथैव अधिकांशस्य डेस्कटॉप् ब्राउजर् इत्यस्य नवीनतमसंस्करणं समर्थितम् अस्ति ।

क्रोम इति फायरफॉक्स इति माइक्रोसॉफ्ट एज ओपेरा सफारी
मैक समर्थित समर्थित समर्थित समर्थित समर्थित
विण्डोजः समर्थित समर्थित समर्थित समर्थित — 1 .

Firefox कृते, नवीनतमस्य सामान्यस्थिरविमोचनस्य अतिरिक्तं, वयं Firefox इत्यस्य नवीनतमस्य विस्तारितसमर्थनविमोचनस्य (ESR) संस्करणस्य अपि समर्थनं कुर्मः ।

अनधिकृतरूपेण, Bootstrap इत्येतत् Chromium तथा Chrome for Linux, Firefox for Linux इत्येतयोः मध्ये पर्याप्तं सुन्दरं दृश्यते, व्यवहारं च कर्तव्यम्, यद्यपि ते आधिकारिकतया समर्थिताः न सन्ति ।

अन्तर्जाल एक्स्प्लोरर

Internet Explorer समर्थितं नास्ति । यदि भवतां कृते Internet Explorer समर्थनस्य आवश्यकता अस्ति तर्हि कृपया Bootstrap v4 इत्यस्य उपयोगं कुर्वन्तु ।

मोबाईल पर मोडल एवं ड्रॉपडाउन

ओवरफ्लो एवं स्क्रॉलिंग

overflow: hidden;on the element इत्यस्य समर्थनं <body>iOS तथा Android इत्यत्र अत्यन्तं सीमितम् अस्ति । तदर्थं यदा भवान् तेषु द्वयोः अपि यन्त्रयोः ब्राउजर् मध्ये मोडल् इत्यस्य उपरि अधः वा स्क्रॉलं करोति तदा <body>सामग्री स्क्रॉल कर्तुं आरभेत । Chrome दोष #175502 ( Chrome v40 मध्ये निवारितम्) तथा WebKit दोष #153852 पश्यन्तु

iOS पाठक्षेत्राणि तथा स्क्रॉलिंग्

<input>iOS 9.2 इत्यस्मात् आरभ्य, यदा कश्चन मोडल् उद्घाटितः भवति, यदि स्क्रॉल-इशारस्य आरम्भिकः स्पर्शः पाठ्यस्य अथवा a -इत्यस्य सीमायाः अन्तः अस्ति <textarea>, तर्हि <body>मोडालस्य अधः विद्यमाना सामग्री मोडलस्य एव स्थाने स्क्रॉल-कृता भविष्यति वेबकिट दोष #153856 देखें ।

.dropdown-backdropz-indexing इत्यस्य जटिलतायाः कारणात् nav इत्यस्मिन् iOS इत्यत्र तत्त्वं न उपयुज्यते । एवं, navbars मध्ये dropdowns बन्दं कर्तुं, भवद्भिः प्रत्यक्षतया dropdown element (अथवा अन्यः कोऽपि element यः iOS मध्ये click event प्रज्वालयति ) क्लिक् कर्तव्यः ।

ब्राउज़र जूमिंग

पृष्ठस्य जूमिंग् अनिवार्यतया केषुचित् घटकेषु रेण्डरिंग आर्टिफैक्ट् प्रस्तुतं करोति, Bootstrap इत्यत्र अपि च शेषजालस्य मध्ये । मुद्देः आधारेण वयं तत् समाधातुं शक्नुमः (प्रथमं अन्वेषणं कुर्वन्तु ततः आवश्यकतानुसारं मुद्दाम् उद्घाटयन्तु)। तथापि वयं एतान् उपेक्षितुं प्रवृत्ताः स्मः यतः तेषु प्रायः हैकी-कार्यपरिहारात् परं प्रत्यक्षं समाधानं नास्ति ।

प्रमाणकर्त्ता

पुरातनं तथा दोषपूर्णं ब्राउजर् मध्ये उत्तमं सम्भवं अनुभवं प्रदातुं Bootstrap ब्राउजर् मध्ये एव दोषाणां परितः कार्यं कर्तुं कतिपयेषु ब्राउजर् संस्करणेषु विशेष CSS लक्ष्यं कर्तुं अनेकस्थानेषु CSS ब्राउज़र हैक्स् इत्यस्य उपयोगं करोति एते हैक्स् अवगम्यते यत् CSS प्रमाणकर्तृभ्यः ते अमान्यम् इति शिकायतुं प्रवृत्ताः भवन्ति। दम्पती स्थानेषु वयं रक्तस्राव-धार-CSS-विशेषतानां अपि उपयोगं कुर्मः ये अद्यापि पूर्णतया मानकीकृताः न सन्ति, परन्तु एतेषां उपयोगः केवलं प्रगतिशील-वर्धनार्थं भवति ।

एतानि प्रमाणीकरणचेतावनी व्यवहारे महत्त्वं न ददति यतः अस्माकं CSS इत्यस्य गैर-हैकी भागः पूर्णतया प्रमाणीकरणं करोति तथा च हैकी भागाः गैर-हैकी भागस्य सम्यक् कार्ये बाधां न जनयन्ति, अतः वयं एतानि विशेषाणि चेतावनीनि किमर्थं जानी-बुझकर अवहेलयामः।

अस्माकं HTML दस्तावेजेषु अपि तथैव कतिपयस्य Firefox दोषस्य कृते अस्माकं कार्यपरिहारस्य समावेशस्य कारणेन केचन तुच्छाः अपरिणामिकाः च HTML प्रमाणीकरणचेतावनीः सन्ति |.