मुख्यसामग्री प्रति गच्छतु docs नेविगेशनं प्रति गच्छतु
in English

अन्तरक्रियाः

उपयोगितावर्गाः ये परिवर्तयन्ति यत् उपयोक्तारः जालपुटस्य सामग्रीभिः सह कथं संवादं कुर्वन्ति।

पाठचयनम्

यदा उपयोक्ता तया सह संवादं करोति तदा सामग्रीयाः चयनस्य मार्गं परिवर्तयन्तु ।

उपयोक्त्रा क्लिक् कृत्वा एषः अनुच्छेदः पूर्णतया चयनितः भविष्यति ।

अस्मिन् अनुच्छेदे पूर्वनिर्धारितं चयनव्यवहारः अस्ति ।

उपयोक्त्रा क्लिक् कृते अयं अनुच्छेदः चयनीयः न भविष्यति ।

<p class="user-select-all">This paragraph will be entirely selected when clicked by the user.</p>
<p class="user-select-auto">This paragraph has default select behavior.</p>
<p class="user-select-none">This paragraph will not be selectable when clicked by the user.</p>

सूचक घटनाएँ

बूटस्ट्रैप् तत्वपरस्परक्रियाः निवारयितुं वा योजयितुं वा प्रदाति .pe-noneतथा च वर्गान् करोति ।.pe-auto

एतत् लिङ्क् क्लिक् कर्तुं न शक्यते।

एतत् लिङ्क् क्लिक् कर्तुं शक्यते (एषः पूर्वनिर्धारितव्यवहारः अस्ति) ।

एतत् लिङ्क् क्लिक् कर्तुं न शक्यते यतोहि pointer-eventsगुणः तस्य मातापितृतः उत्तराधिकारी अस्ति । परन्तु अस्य लिङ्कस्य एकः pe-autoवर्गः अस्ति, तत् क्लिक् कर्तुं शक्यते ।

<p><a href="#" class="pe-none" tabindex="-1" aria-disabled="true">This link</a> can not be clicked.</p>
<p><a href="#" class="pe-auto">This link</a> can be clicked (this is default behavior).</p>
<p class="pe-none"><a href="#" tabindex="-1" aria-disabled="true">This link</a> can not be clicked because the <code>pointer-events</code> property is inherited from its parent. However, <a href="#" class="pe-auto">this link</a> has a <code>pe-auto</code> class and can be clicked.</p>

.pe-noneवर्गः (तथा च तत् pointer-eventsसेट् करोति CSS गुणः) केवलं सूचकेन (मूषकः, लेखनी, स्पर्शः) सह अन्तरक्रियाः निवारयति । सह लिङ्कानि नियन्त्रणानि .pe-noneच, पूर्वनिर्धारितरूपेण, कीबोर्ड-उपयोक्तृणां कृते अद्यापि केन्द्रीकृतानि कार्यानुष्ठानानि च सन्ति । tabindex="-1"कीबोर्ड-उपयोक्तृणां कृते अपि ते पूर्णतया निष्प्रभावीकृताः इति सुनिश्चित्य, भवद्भिः (तेषां कीबोर्ड-केन्द्रीकरणं प्राप्तुं निवारयितुं) तथा aria-disabled="true"(सहायक-प्रौद्योगिकीभ्यः ते प्रभावीरूपेण अक्षमीकरणं भवति इति तथ्यं प्रसारयितुं), सम्भवतः जावास्क्रिप्ट्-इत्यस्य उपयोगः च इत्यादीनि अधिकानि विशेषतानि योजयितुं आवश्यकता भवितुमर्हति सर्वथा तान् क्रियायोग्यत्वं निवारयतु।

यदि सम्भवं तर्हि सरलतरं समाधानं भवति यत् - १.

  • disabledform controls कृते HTML विशेषतां योजयन्तु ।
  • लिङ्कानां कृते, विशेषतां निष्कासयन्तु href, तत् अ-अन्तर्क्रियाशीलं एंकरं वा स्थानधारकलिङ्कं वा कृत्वा ।

सस्स

उपयोगिता एपिआइ

अस्माकं उपयोगितानां API मध्ये अन्तरक्रिया उपयोगिताः घोषिताः सन्ति scss/_utilities.scss. utilities API इत्यस्य उपयोगं कथं करणीयम् इति ज्ञातव्यम् ।

    "user-select": (
      property: user-select,
      values: all auto none
    ),
    "pointer-events": (
      property: pointer-events,
      class: pe,
      values: none auto,
    ),