मुख्य सामग्री पर जाएँ docs नेविगेशनं प्रति गच्छतु
in English

विन्यासस्य कृते उपयोगितानि

द्रुततरं मोबाईल-अनुकूलं प्रतिक्रियाशीलं च विकासाय, Bootstrap इत्यत्र सामग्रीं दर्शयितुं, गोपनं कर्तुं, संरेखयितुं, अन्तरं स्थापयितुं च दर्जनशः उपयोगितावर्गाः समाविष्टाः सन्ति ।

परिवर्तनम्display

गुणस्य सामान्यमूल्यानां प्रतिक्रियापूर्वकं टॉग्लिंग् कर्तुं अस्माकं प्रदर्शन-उपयोगितायाःdisplay उपयोगं कुर्वन्तु । अस्माकं जालप्रणाल्याः, सामग्रीभिः, घटकैः वा सह मिश्रयन्तु यत् विशिष्टदृश्यपोर्ट्स् मध्ये तान् दर्शयितुं वा गोपयितुं वा शक्नुवन्ति ।

Flexbox विकल्पाः

बूटस्ट्रैप् flexbox इत्यनेन सह निर्मितम् अस्ति, परन्तु प्रत्येकं तत्त्वस्य displayपरिवर्तनं न कृतम् display: flexयतः एतेन बहवः अनावश्यकाः अधिलेखाः योजिताः भविष्यन्ति तथा च अप्रत्याशितरूपेण कुञ्जी-ब्राउजर-व्यवहाराः परिवर्तिताः भविष्यन्ति अस्माकं अधिकांशः घटकाः flexbox enabled इत्यनेन निर्मिताः सन्ति ।

यदि भवन्तः display: flexकस्मिंश्चित् तत्त्वे योजयितुं प्रवृत्ताः भवेयुः, तर्हि .d-flexप्रतिक्रियाशीलरूपान्तरेषु (उदा., .d-sm-flex) इत्यनेन सह वा एकेन वा कुर्वन्तु । आकारनिर्धारणाय, संरेखणे, अन्तरालस्य, इत्यादीनां कृते अस्माकं अतिरिक्त- flexbox-उपयोगितायाःdisplay उपयोगं अनुमन्यते इति भवद्भ्यः एतत् वर्गं वा मूल्यं वा आवश्यकं भविष्यति ।

मार्जिन एवं गद्दी

तत्त्वानि घटकानि च कथं अन्तरं कृत्वा आकारः भवति इति नियन्त्रयितुं marginand padding spacing utilities इत्यस्य उपयोगं कुर्वन्तु । 1remबूटस्ट्रैप् इत्यत्र मूल्यपूर्वनिर्धारितचरस्य आधारेण, अन्तराल-उपयोगितानां कृते षड्-स्तरीयं स्केलम् अन्तर्भवति $spacer। सर्वेषां दृश्यस्थानानां कृते मूल्यानि चिनोतु (उदा., LTR मध्ये .me-3कृते margin-right: 1rem), अथवा विशिष्टदृश्यपोर्ट् लक्ष्यं कर्तुं प्रतिक्रियाशीलरूपान्तराणि चिनोतु (उदाहरणार्थं, .me-md-3कृते margin-right: 1rem—LTR मध्ये— mdविच्छेदबिन्दुतः आरभ्य) ।

टॉगल करेंvisibility

यदा toggling displayइत्यस्य आवश्यकता नास्ति तदा भवान् visibilityअस्माकं visibility utilities इत्यनेन सह कस्यचित् element इत्यस्य toggle कर्तुं शक्नोति । अदृश्यतत्त्वानि अद्यापि पृष्ठस्य विन्यासं प्रभावितं करिष्यन्ति, परन्तु आगन्तुकानां कृते दृग्गतरूपेण निगूढाः सन्ति ।