अलर्ट्स्
उपलब्धानां लचीलानां च सचेतनासन्देशानां मुष्टिभ्यां सह विशिष्टप्रयोक्तृक्रियाणां कृते सन्दर्भप्रतिक्रियासन्देशान् प्रदातुम्।
उदाहरणानि
पाठस्य कस्यापि दीर्घतायाः कृते सचेतनाः उपलभ्यन्ते, तथैव वैकल्पिकं बन्दबटनं च । सम्यक् स्टाइलिंग् कृते, अष्टसु आवश्यकेषु सन्दर्भवर्गेषु एकस्य उपयोगं कुर्वन्तु (उदा., .alert-success) । इनलाइन निष्कासनार्थं, alerts JavaScript plugin इत्यस्य उपयोगं कुर्वन्तु ।
<div class="alert alert-primary" role="alert">
A simple primary alert—check it out!
</div>
<div class="alert alert-secondary" role="alert">
A simple secondary alert—check it out!
</div>
<div class="alert alert-success" role="alert">
A simple success alert—check it out!
</div>
<div class="alert alert-danger" role="alert">
A simple danger alert—check it out!
</div>
<div class="alert alert-warning" role="alert">
A simple warning alert—check it out!
</div>
<div class="alert alert-info" role="alert">
A simple info alert—check it out!
</div>
<div class="alert alert-light" role="alert">
A simple light alert—check it out!
</div>
<div class="alert alert-dark" role="alert">
A simple dark alert—check it out!
</div>
सहायक प्रौद्योगिकियों को अर्थ संप्रेषित करना
अर्थं योजयितुं वर्णस्य उपयोगः केवलं दृश्यसूचकं प्रदाति, यत् सहायकप्रौद्योगिकीनां उपयोक्तृभ्यः – यथा स्क्रीनरीडर्-इत्यादिभ्यः – न प्रसारितं भविष्यति । वर्णेन सूचिता सूचना सामग्रीतः एव स्पष्टा भवति (उदा. दृश्यमानपाठः), अथवा वैकल्पिकसाधनेन समाविष्टा भवति, यथा .visually-hiddenवर्गेण सह निगूढः अतिरिक्तपाठः इति सुनिश्चितं कुर्वन्तु
लाइव उदाहरण
एकं अलर्ट् दर्शयितुं अधोलिखितं बटनं नुदन्तु (आरम्भार्थं इनलाइन शैलीभिः सह निगूढम्), ततः अन्तःनिर्मितेन बन्दबटनेन सह तत् निरस्तं कुर्वन्तु (तथा नष्टं कुर्वन्तु)।
<div id="liveAlertPlaceholder"></div>
<button type="button" class="btn btn-primary" id="liveAlertBtn">Show live alert</button>
अस्माकं लाइव अलर्ट डेमो ट्रिगर कर्तुं वयं निम्नलिखित जावास्क्रिप्ट् उपयुञ्ज्महे:
var alertPlaceholder = document.getElementById('liveAlertPlaceholder')
var alertTrigger = document.getElementById('liveAlertBtn')
function alert(message, type) {
var wrapper = document.createElement('div')
wrapper.innerHTML = '<div class="alert alert-' + type + ' alert-dismissible" role="alert">' + message + '<button type="button" class="btn-close" data-bs-dismiss="alert" aria-label="Close"></button></div>'
alertPlaceholder.append(wrapper)
}
if (alertTrigger) {
alertTrigger.addEventListener('click', function () {
alert('Nice, you triggered this alert message!', 'success')
})
}
लिङ्क रंग
.alert-linkकस्यापि अलर्टस्य अन्तः शीघ्रं मेलयुक्तवर्णलिङ्कानि प्रदातुं उपयोगितावर्गस्य उपयोगं कुर्वन्तु ।
<div class="alert alert-primary" role="alert">
A simple primary alert with <a href="#" class="alert-link">an example link</a>. Give it a click if you like.
</div>
<div class="alert alert-secondary" role="alert">
A simple secondary alert with <a href="#" class="alert-link">an example link</a>. Give it a click if you like.
</div>
<div class="alert alert-success" role="alert">
A simple success alert with <a href="#" class="alert-link">an example link</a>. Give it a click if you like.
</div>
<div class="alert alert-danger" role="alert">
A simple danger alert with <a href="#" class="alert-link">an example link</a>. Give it a click if you like.
</div>
<div class="alert alert-warning" role="alert">
A simple warning alert with <a href="#" class="alert-link">an example link</a>. Give it a click if you like.
</div>
<div class="alert alert-info" role="alert">
A simple info alert with <a href="#" class="alert-link">an example link</a>. Give it a click if you like.
</div>
<div class="alert alert-light" role="alert">
A simple light alert with <a href="#" class="alert-link">an example link</a>. Give it a click if you like.
</div>
<div class="alert alert-dark" role="alert">
A simple dark alert with <a href="#" class="alert-link">an example link</a>. Give it a click if you like.
</div>
अतिरिक्त सामग्री
अलर्ट्स् इत्यत्र शीर्षकाणि, अनुच्छेदाः, विभाजकाः इत्यादीनि अतिरिक्तानि HTML-तत्त्वानि अपि सन्ति ।
सद् कृत!
आह, भवान् सफलतया एतत् महत्त्वपूर्णं सचेतनासन्देशं पठितवान्। इदं उदाहरणपाठं किञ्चित् दीर्घकालं यावत् चालयितुं गच्छति येन भवान् द्रष्टुं शक्नोति यत् एतादृशेन सामग्रीना सह अलर्ट् अन्तः अन्तरालः कथं कार्यं करोति ।
यदा यदा आवश्यकं भवति तदा तदा मार्जिन-उपयोगितानां उपयोगं अवश्यं कुर्वन्तु येन वस्तूनि सुन्दराणि व्यवस्थितानि च भवन्ति ।
<div class="alert alert-success" role="alert">
<h4 class="alert-heading">Well done!</h4>
<p>Aww yeah, you successfully read this important alert message. This example text is going to run a bit longer so that you can see how spacing within an alert works with this kind of content.</p>
<hr>
<p class="mb-0">Whenever you need to, be sure to use margin utilities to keep things nice and tidy.</p>
</div>
चिह्नानि
तथैव, भवान् flexbox utilities तथा Bootstrap Icons इत्येतयोः उपयोगेन चिह्नैः सह alerts निर्मातुं शक्नोति । भवतः चिह्नानां सामग्रीनां च आधारेण, भवान् अधिकानि उपयोगितानि अथवा इष्टशैल्यानि योजयितुम् इच्छति ।
<div class="alert alert-primary d-flex align-items-center" role="alert">
<svg xmlns="http://www.w3.org/2000/svg" width="24" height="24" fill="currentColor" class="bi bi-exclamation-triangle-fill flex-shrink-0 me-2" viewBox="0 0 16 16" role="img" aria-label="Warning:">
<path d="M8.982 1.566a1.13 1.13 0 0 0-1.96 0L.165 13.233c-.457.778.091 1.767.98 1.767h13.713c.889 0 1.438-.99.98-1.767L8.982 1.566zM8 5c.535 0 .954.462.9.995l-.35 3.507a.552.552 0 0 1-1.1 0L7.1 5.995A.905.905 0 0 1 8 5zm.002 6a1 1 0 1 1 0 2 1 1 0 0 1 0-2z"/>
</svg>
<div>
An example alert with an icon
</div>
</div>
भवतः सचेतनानां कृते एकादशाधिकचिह्नानां आवश्यकता अस्ति वा? अधिकानि Bootstrap Icons इत्यस्य उपयोगं कृत्वा स्थानीयं SVG sprite इत्येतत् इव कृत्वा सहजतया समानानि चिह्नानि पुनः पुनः सन्दर्भयितुं विचारयन्तु ।
<svg xmlns="http://www.w3.org/2000/svg" style="display: none;">
<symbol id="check-circle-fill" fill="currentColor" viewBox="0 0 16 16">
<path d="M16 8A8 8 0 1 1 0 8a8 8 0 0 1 16 0zm-3.97-3.03a.75.75 0 0 0-1.08.022L7.477 9.417 5.384 7.323a.75.75 0 0 0-1.06 1.06L6.97 11.03a.75.75 0 0 0 1.079-.02l3.992-4.99a.75.75 0 0 0-.01-1.05z"/>
</symbol>
<symbol id="info-fill" fill="currentColor" viewBox="0 0 16 16">
<path d="M8 16A8 8 0 1 0 8 0a8 8 0 0 0 0 16zm.93-9.412-1 4.705c-.07.34.029.533.304.533.194 0 .487-.07.686-.246l-.088.416c-.287.346-.92.598-1.465.598-.703 0-1.002-.422-.808-1.319l.738-3.468c.064-.293.006-.399-.287-.47l-.451-.081.082-.381 2.29-.287zM8 5.5a1 1 0 1 1 0-2 1 1 0 0 1 0 2z"/>
</symbol>
<symbol id="exclamation-triangle-fill" fill="currentColor" viewBox="0 0 16 16">
<path d="M8.982 1.566a1.13 1.13 0 0 0-1.96 0L.165 13.233c-.457.778.091 1.767.98 1.767h13.713c.889 0 1.438-.99.98-1.767L8.982 1.566zM8 5c.535 0 .954.462.9.995l-.35 3.507a.552.552 0 0 1-1.1 0L7.1 5.995A.905.905 0 0 1 8 5zm.002 6a1 1 0 1 1 0 2 1 1 0 0 1 0-2z"/>
</symbol>
</svg>
<div class="alert alert-primary d-flex align-items-center" role="alert">
<svg class="bi flex-shrink-0 me-2" width="24" height="24" role="img" aria-label="Info:"><use xlink:href="#info-fill"/></svg>
<div>
An example alert with an icon
</div>
</div>
<div class="alert alert-success d-flex align-items-center" role="alert">
<svg class="bi flex-shrink-0 me-2" width="24" height="24" role="img" aria-label="Success:"><use xlink:href="#check-circle-fill"/></svg>
<div>
An example success alert with an icon
</div>
</div>
<div class="alert alert-warning d-flex align-items-center" role="alert">
<svg class="bi flex-shrink-0 me-2" width="24" height="24" role="img" aria-label="Warning:"><use xlink:href="#exclamation-triangle-fill"/></svg>
<div>
An example warning alert with an icon
</div>
</div>
<div class="alert alert-danger d-flex align-items-center" role="alert">
<svg class="bi flex-shrink-0 me-2" width="24" height="24" role="img" aria-label="Danger:"><use xlink:href="#exclamation-triangle-fill"/></svg>
<div>
An example danger alert with an icon
</div>
</div>
विसर्जनम्
अलर्ट जावास्क्रिप्ट् प्लगिन् इत्यस्य उपयोगेन, किमपि अलर्ट् इनलाइन् निराकर्तुं शक्यते । अत्र कथं : १.
- सुनिश्चितं कुरुत यत् भवान् alert plugin, अथवा संकलितं Bootstrap JavaScript लोड् कृतवान् अस्ति ।
- एकं क्लोज् बटन् तथा क्लास् योजयन्तु
.alert-dismissible, यत् अलर्ट् इत्यस्य दक्षिणभागे अतिरिक्तं पैडिंग् योजयति तथा च क्लोज् बटन् स्थापयति । - close बटन् मध्ये,
data-bs-dismiss="alert"विशेषतां योजयन्तु, यत् JavaScript कार्यक्षमतां प्रेरयति ।<button>सर्वेषु उपकरणेषु सम्यक् व्यवहारार्थं तया सह तत्त्वं अवश्यं उपयुज्यताम् । - तान् निष्कासयन्ते सति अलर्ट्स् एनिमेट् कर्तुं,
.fadeand.showवर्गान् अवश्यं योजयन्तु ।
एतत् भवन्तः लाइव-प्रदर्शनेन सह क्रियारूपेण द्रष्टुं शक्नुवन्ति:
<div class="alert alert-warning alert-dismissible fade show" role="alert">
<strong>Holy guacamole!</strong> You should check in on some of those fields below.
<button type="button" class="btn-close" data-bs-dismiss="alert" aria-label="Close"></button>
</div>
closed.bs.alertघटनां शृणोति तथा च प्रोग्रामेटिकरूपेण
focus()पृष्ठे सर्वाधिकं उपयुक्तं स्थानं सेट् करोति । यदि भवान् सामान्यतया फोकस न प्राप्नोति इति अ-अन्तर्क्रियाशील-तत्त्वे फोकस-स्थापनं कर्तुं योजनां करोति तर्हि तत्-तत्त्वे योजयितुं सुनिश्चितं कुर्वन्तु
tabindex="-1"।
सस्स
चर
$alert-padding-y: $spacer;
$alert-padding-x: $spacer;
$alert-margin-bottom: 1rem;
$alert-border-radius: $border-radius;
$alert-link-font-weight: $font-weight-bold;
$alert-border-width: $border-width;
$alert-bg-scale: -80%;
$alert-border-scale: -70%;
$alert-color-scale: 40%;
$alert-dismissible-padding-r: $alert-padding-x * 3; // 3x covers width of x plus default padding on either side
वेरिएंट मिक्सिन
$theme-colorsअस्माकं सचेतनानां कृते सन्दर्भसंशोधकवर्गान् निर्मातुं सह संयोजनेन उपयुज्यते ।
@mixin alert-variant($background, $border, $color) {
color: $color;
@include gradient-bg($background);
border-color: $border;
.alert-link {
color: shade-color($color, 20%);
}
}
परिक्रम
लूप् यत् alert-variant()mixin इत्यनेन सह modifier classes जनयति ।
// Generate contextual modifier classes for colorizing the alert.
@each $state, $value in $theme-colors {
$alert-background: shift-color($value, $alert-bg-scale);
$alert-border: shift-color($value, $alert-border-scale);
$alert-color: shift-color($value, $alert-color-scale);
@if (contrast-ratio($alert-background, $alert-color) < $min-contrast-ratio) {
$alert-color: mix($value, color-contrast($alert-background), abs($alert-color-scale));
}
.alert-#{$state} {
@include alert-variant($alert-background, $alert-border, $alert-color);
}
}
जावास्क्रिप्ट व्यवहार
आरंभ करें
तत्त्वान् अलर्टरूपेण आरभत
var alertList = document.querySelectorAll('.alert')
var alerts = [].slice.call(alertList).map(function (element) {
return new bootstrap.Alert(element)
})
एकस्य अलर्टस्य निरस्तीकरणस्य एकमात्रस्य उद्देश्यस्य कृते, JS API मार्गेण घटकस्य मैन्युअल् रूपेण आरम्भः करणीयः नास्ति । , इत्यस्य उपयोगं कृत्वा data-bs-dismiss="alert"घटकः स्वयमेव आरम्भितः भवति तथा च सम्यक् निष्कासितः भविष्यति ।
अधिकविवरणार्थं triggers इति विभागं पश्यन्तु ।
उत्प्रेरकम्
अधोलिखितेन सचेतनायाः अन्तःdata बटन् इत्यत्र विशेषतायाः सह निष्कासनं प्राप्तुं शक्यते ।
<button type="button" class="btn-close" data-bs-dismiss="alert" aria-label="Close"></button>
अथवा अधः प्रदर्शितस्य उपयोगेन अलर्टस्य बहिः बटनस्य उपरि :data-bs-target
<button type="button" class="btn-close" data-bs-dismiss="alert" data-bs-target="#my-alert" aria-label="Close"></button>
ध्यानं कुर्वन्तु यत् अलर्ट् बन्दं कृत्वा तत् DOM तः निष्कासयिष्यति ।
विधियाँ
| प्रक्रिया | व��्णनम् |
|---|---|
close |
DOM तः निष्कास्य अलर्ट् बन्दं करोति । यदि तत्वे .fadeand .showवर्गाः सन्ति तर्हि तस्य निष्कासनात् पूर्वं अलर्ट् क्षीणं भविष्यति । |
dispose |
कस्यचित् तत्त्वस्य सतर्कतां नष्टं करोति । (DOM तत्वे संगृहीतदत्तांशं निष्कासयति) |
getInstance |
स्थिरविधिः या भवन्तं DOM-तत्त्वेन सह सम्बद्धं alert-दृष्टान्तं प्राप्तुं शक्नोति, भवान् एतस्य उपयोगं एतादृशं कर्तुं शक्नोति:bootstrap.Alert.getInstance(alert) |
getOrCreateInstance |
स्थिरविधिः यः DOM-तत्त्वेन सह सम्बद्धं अलर्ट-दृष्टान्तं प्रत्यागच्छति अथवा नूतनं रचयति यद्यपि तत् आरम्भं न कृतम् आसीत् । भवान् एतस्य उपयोगं एवं कर्तुं शक्नोति :bootstrap.Alert.getOrCreateInstance(element) |
var alertNode = document.querySelector('.alert')
var alert = bootstrap.Alert.getInstance(alertNode)
alert.close()
घटनाः
Bootstrap इत्यस्य alert plugin इत्यनेन alert कार्यक्षमतायाः हुक् करणाय कतिपयानि घटनानि प्रकाश्यन्ते ।
| घटना | वर्णनम् |
|---|---|
close.bs.alert |
closeदृष्टान्तविधिः आहूते सद्यः अग्निः । |
closed.bs.alert |
यदा अलर्ट् बन्दं जातं भवति तथा च CSS संक्रमणं सम्पन्नं भवति तदा निष्कासितम्। |
var myAlert = document.getElementById('myAlert')
myAlert.addEventListener('closed.bs.alert', function () {
// do something, for instance, explicitly move focus to the most appropriate element,
// so it doesn't get lost/reset to the start of the page
// document.getElementById('...').focus()
})