मुख्य सामग्री पर जाएँ docs नेविगेशनं प्रति गच्छतु
Check
in English

बूटस्ट्रैप एवं पार्सल

Parcel इत्यस्य उपयोगेन Bootstrap इत्यस्य CSS तथा JavaScript इत्येतत् कथं स्वप्रकल्पे समाविष्टं कृत्वा बण्डल् करणीयम् इति आधिकारिकमार्गदर्शिका ।

अन्त्यपर्यन्तं लङ्घयितुम् इच्छति वा ? अस्य मार्गदर्शिकायाः ​​स्रोतसङ्केतं कार्यप्रदर्शनं च twbs/examples भण्डारतः डाउनलोड् कुर्वन्तु । भवान् StackBlitz इत्यत्र अपि उदाहरणं उद्घाटयितुं शक्नोति परन्तु तत् न चालयितुं शक्नोति यतोहि Parcel सम्प्रति तत्र समर्थितं नास्ति ।

स्थापयति

वयं Bootstrap इत्यनेन सह एकं Parcel परियोजनां शुद्धतः निर्मामः, अतः वयं वास्तवतः आरम्भं कर्तुं शक्नुमः तस्मात् पूर्वं केचन पूर्वापेक्षाः अपि च अग्रे पदानि सन्ति। अस्मिन् मार्गदर्शके भवद्भिः Node.js संस्थापितम् अस्ति तथा च टर्मिनल् इत्यनेन सह किञ्चित् परिचितता आवश्यकी अस्ति ।

  1. एकं प्रोजेक्ट् फोल्डर् रचयन्तु तथा npm सेटअप कुर्वन्तु । वयं my-projectफोल्डर् रचयिष्यामः तथा च npm इत्येतत् -yआर्गुमेण्ट् इत्यनेन सह प्रारम्भं कुर्मः यत् अस्मान् सर्वान् अन्तरक्रियाशीलप्रश्नान् न पृच्छति ।

    mkdir my-project && cd my-project
    npm init -y
    
  2. पार्सल स्थापित करें। अस्माकं Webpack मार्गदर्शिकायाः ​​विपरीतम्, अत्र केवलं एकं निर्माणसाधननिर्भरता अस्ति । Parcel स्वयमेव भाषापरिवर्तकाः (Sass इव) संस्थापयिष्यति यथा यथा तान् पश्यति। वयं --save-devसंकेतं दातुं उपयुञ्ज्महे यत् एषा आश्रयः केवलं विकासप्रयोगाय एव अस्ति न तु उत्पादनार्थम्।

    npm i --save-dev parcel
    
  3. बूटस्ट्रैप् संस्थापयन्तु। अधुना वयं Bootstrap इत्येतत् संस्थापयितुं शक्नुमः । वयं Popper अपि संस्थापयिष्यामः यतः अस्माकं dropdowns, popovers, tooltips च तेषां स्थितिकरणार्थं तस्मिन् निर्भरं भवति । यदि भवान् तान् घटकान् उपयोक्तुं योजनां न करोति तर्हि अत्र Popper इत्येतत् परित्यक्तुं शक्नोति ।

    npm i --save bootstrap @popperjs/core
    

इदानीं यदा अस्माकं सर्वाणि आवश्यकानि निर्भरतानि संस्थापितानि सन्ति तदा वयं प्रोजेक्ट् सञ्चिकाः निर्माय Bootstrap इत्यस्य आयातं कृत्वा कार्यं कर्तुं शक्नुमः ।

परियोजना संरचना

वयं पूर्वमेव my-projectफोल्डर् निर्माय npm इत्यस्य आरम्भं कृतवन्तः । srcइदानीं वयं प्रोजेक्ट् स्ट्रक्चरं गोलरूपेण कर्तुं अस्माकं फोल्डर्, स्टाइल्शीट्, जावास्क्रिप्ट् च सञ्चिका अपि निर्मास्यामः । तः निम्नलिखितम् चालयन्तु my-project, अथवा अधः दर्शितं पुटं सञ्चिकासंरचना च मैन्युअल् रूपेण रचयन्तु ।

mkdir {src,src/js,src/scss}
touch src/index.html src/js/main.js src/scss/styles.scss

यदा भवन्तः कृतवन्तः तदा भवतः सम्पूर्णा परियोजना एतादृशी दृश्यताम् ।

my-project/
├── src/
│   ├── js/
│   │   └── main.js
│   ├── scss/
│   │   └── styles.scss
│   └── index.html
├── package-lock.json
└── package.json

अस्मिन् क्षणे सर्वं समीचीनस्थाने अस्ति, परन्तु अस्माकं सर्वरं आरभ्यतुं Parcel इत्यस्य HTML पृष्ठस्य npm स्क्रिप्ट् च आवश्यकम् अस्ति ।

पार्सल को विन्यस्त करें

निर्भरताः संस्थापिताः सन्ति तथा च अस्माकं प्रोजेक्ट् फोल्डर् अस्माकं कृते कोडिंग् आरभ्यतुं सज्जं कृत्वा, वयम् अधुना Parcel विन्यस्तुं स्वप्रकल्पं स्थानीयतया चालयितुं शक्नुमः । Parcel इत्यस्य कृते एव डिजाइनद्वारा कोऽपि विन्याससञ्चिकायाः ​​आवश्यकता नास्ति, परन्तु अस्माकं सर्वरस्य आरम्भार्थं npm स्क्रिप्ट् HTML सञ्चिकायाः ​​च आवश्यकता वर्तते ।

  1. src/index.htmlसञ्चिकां पूरयन्तु । Parcel इत्यस्य रेण्डर् कर्तुं पृष्ठस्य आवश्यकता अस्ति, अतः वयं अस्माकं index.htmlपृष्ठस्य उपयोगं कृत्वा किञ्चित् मूलभूतं HTML स्थापयितुं शक्नुमः, यत्र अस्माकं CSS तथा JavaScript सञ्चिकाः सन्ति ।

    <!doctype html>
    <html lang="en">
      <head>
        <meta charset="utf-8">
        <meta name="viewport" content="width=device-width, initial-scale=1">
        <title>Bootstrap w/ Parcel</title>
        <link rel="stylesheet" href="scss/styles.scss">
        <script type="module" src="js/main.js"></script>
      </head>
      <body>
        <div class="container py-4 px-3 mx-auto">
          <h1>Hello, Bootstrap and Parcel!</h1>
          <button class="btn btn-primary">Primary button</button>
        </div>
      </body>
    </html>
    

    वयम् अत्र Bootstrap styling इत्यस्य किञ्चित् भागं च समाविष्टं कुर्मः div class="container"तथा च <button>येन वयं पश्यामः यत् Bootstrap इत्यस्य CSS Webpack द्वारा कदा लोड् भवति।

    Parcel स्वयमेव ज्ञास्यति यत् वयं Sass इत्यस्य उपयोगं कुर्मः तथा च तस्य समर्थनार्थं Sass Parcel प्लगिन् संस्थापयिष्यति। तथापि, यदि भवान् इच्छति तर्हि भवान् मैन्युअल् रूपेण अपि चालयितुं शक्नोति npm i --save-dev @parcel/transformer-sass

  2. Parcel npm स्क्रिप्ट् योजयन्तु । the उद्घाट्य package.jsonनिम्नलिखित startस्क्रिप्ट् scriptsऑब्जेक्ट् मध्ये योजयन्तु । वयं अस्माकं Parcel विकाससर्वरं आरभ्य वयं निर्मितां HTML सञ्चिकां distनिर्देशिकायां संकलितस्य अनन्तरं रेण्डर् कर्तुं एतां स्क्रिप्ट् उपयुञ्ज्महे ।

    {
       // ...
       "scripts": {
         "start": "parcel serve src/index.html --public-url / --dist-dir dist",
         "test": "echo \"Error: no test specified\" && exit 1"
       },
       // ...
    }
    
  3. अन्ते च वयं Parcel इत्यस्य आरम्भं कर्तुं शक्नुमः। स्वस्य टर्मिनल् मध्ये फ़ोल्डर् तः my-project, तत् नवीनं योजितं npm स्क्रिप्ट् चालयन्तु:

    npm start
    
    पार्सल देव सर्वर चल रहा है

अस्य मार्गदर्शिकायाः ​​अग्रिमे अन्तिमे च विभागे वयं Bootstrap इत्यस्य सर्वाणि CSS तथा JavaScript इत्यस्य आयातं करिष्यामः ।

बूटस्ट्रैप आयात करें

Bootstrap इत्येतत् Parcel मध्ये आयातयितुं द्वौ आयातौ आवश्यकौ, एकः अस्माकं styles.scssमध्ये एकः अस्माकं main.js.

  1. Bootstrap इत्यस्य CSS आयातयन्तु। src/scss/styles.scssBootstrap इत्यस्य सर्वान् स्रोतः Sass आयातयितुं निम्नलिखितम् to योजयन्तु ।

    // Import all of Bootstrap's CSS
    @import "~bootstrap/scss/bootstrap";
    

    भवान् इच्छति चेत् अस्माकं शैलीपत्रिकाः व्यक्तिगतरूपेण अपि आयातयितुं शक्नोति । विस्तरेण ज्ञातुं अस्माकं Sass import docs पठन्तु

  2. Bootstrap का JS आयात करें। src/js/main.jsBootstrap इत्यस्य सर्वाणि JS आयातयितुं निम्नलिखितम् to योजयन्तु । Bootstrap इत्यस्य माध्यमेन स्वयमेव Popper इत्यस्य आयातः भविष्यति ।

    // Import all of Bootstrap's JS
    import * as bootstrap from 'bootstrap'
    

    बण्डल् आकारान् न्यूनीकर्तुं आवश्यकतानुसारं जावास्क्रिप्ट् प्लगिन्स् अपि व्यक्तिगतरूपेण आयातयितुं शक्नुवन्ति:

    import Alert from 'bootstrap/js/dist/alert'
    
    // or, specify which plugins you need:
    import { Tooltip, Toast, Popover } from 'bootstrap'
    

    Bootstrap इत्यस्य प्लगिन्स् कथं उपयोक्तव्यम् इति अधिकसूचनार्थं अस्माकं JavaScript docs पठन्तु ।

  3. त्वं च कृतः ! 🎉 Bootstrap इत्यस्य स्रोतः Sass तथा JS पूर्णतया लोड् कृत्वा अधुना भवतः स्थानीयविकाससर्वरः एतादृशः भवेत्।

    Bootstrap इत्यनेन सह चलन् Parcel dev सर्वरः

    इदानीं भवान् यत्किमपि Bootstrap घटकं योजयितुं आरभुं शक्नोति यत् भवान् उपयोक्तुं इच्छति । अतिरिक्त कस्टम Sass कथं समाविष्टं कर्तव्यं तथा च केवलं Bootstrap इत्यस्य CSS तथा JS इत्यस्य भागान् आयात्य स्वस्य निर्माणं अनुकूलितं कर्तुं यत् भवतः आवश्यकता अस्ति तस्य कृते सम्पूर्णं Parcel उदाहरण परियोजना अवश्यं पश्यन्तु ।


अत्र किमपि दोषं वा पुरातनं वा पश्यतु? कृपया GitHub इत्यत्र एकं मुद्दा उद्घाटयन्तु . समस्यानिवारणार्थं सहायता आवश्यकी अस्ति वा? GitHub इत्यत्र अन्वेषणं कुर्वन्तु अथवा चर्चां आरभत ।