मुख्य सामग्री पर जाएँ docs नेविगेशनं प्रति गच्छतु
in English

Z-सूचकाङ्कः

यद्यपि Bootstrap इत्यस्य जालप्रणाल्याः भागः नास्ति तथापि अस्माकं घटकाः परस्परं कथं आच्छादयन्ति, अन्तरक्रियां कुर्वन्ति च इति विषये z-सूचकाङ्काः महत्त्वपूर्णं भागं निर्वहन्ति ।

अनेकाः Bootstrap घटकाः utilize z-index, CSS गुणं यत् सामग्रीं व्यवस्थापयितुं तृतीयं अक्षं प्रदातुं विन्यासं नियन्त्रयितुं सहायकं भवति । वयं Bootstrap मध्ये पूर्वनिर्धारितं z-index स्केलम् उपयुञ्ज्महे यत् नेविगेशनं, टूल्टिप्स तथा च popovers, मोडल्स्, इत्यादीनि च सम्यक् स्तरयितुं डिजाइनं कृतम् अस्ति ।

एते उच्चतरमूल्यानि मनमानासंख्यायां आरभन्ते, उच्चैः विशिष्टानि च यत् आदर्शरूपेण विग्रहान् परिहरितुं शक्नुवन्ति । अस्माकं स्तरितघटकानाम् मध्ये एतेषां मानकसमूहस्य आवश्यकता वर्तते-टूलटिप्स्, पोपोवर्स्, नवबार्स्, ड्रॉपडाउन्स्, मोडल्स्-अतः वयं व्यवहारेषु यथोचितरूपेण सुसंगताः भवितुम् अर्हति तत्र न कारणं यत् वयं 100+ अथवा 500+ इत्यस्य उपयोगं कर्तुं न शक्तवन्तः।

एतेषां व्यक्तिगतमूल्यानां अनुकूलनं वयं न प्रोत्साहयामः; यदि भवन्तः एकं परिवर्तयन्ति तर्हि भवन्तः सम्भवतः तान् सर्वान् परिवर्तयितुं प्रवृत्ताः भवेयुः।

$zindex-dropdown:                   1000;
$zindex-sticky:                     1020;
$zindex-fixed:                      1030;
$zindex-modal-backdrop:             1040;
$zindex-offcanvas:                  1050;
$zindex-modal:                      1060;
$zindex-popover:                    1070;
$zindex-tooltip:                    1080;

घटकानां अन्तः अतिव्याप्तसीमाः (उदा., इनपुट् समूहेषु बटन्स् तथा इनपुट्) नियन्त्रयितुं, वयं , , इत्यस्य न्यूनानि एकाङ्कमूल्यानि उपयुञ्ज्महे तथा z-indexच पूर्वनिर्धारित , होवर, सक्रियस्थितीनां कृते च । hover/focus/active इत्यत्र वयं भ्रातृतत्त्वानां उपरि तेषां सीमां दर्शयितुं उच्चतरमूल्येन सह एकं विशेषं तत्त्वं अग्रभागे आनयामः ।123z-index