- Docs: सामान्यसंरचना, उदाहरणानि, कोडस्निपेट् च मध्ये सम्पूर्णे प्रमुखानि अद्यतनानि। नूतनमाध्यमप्रश्नैः सह प्रतिक्रियाशीलमपि कृतम्।
  
     - Docs: सर्वे docs पृष्ठानि अधुना Mustache टेम्पलेट् द्वारा संचालिताः सन्ति तथा च स्ट्रिंग्स् ट्विटर अनुवादकेन्द्रेण अनुवादार्थं i18n टैग् मध्ये लपेटिताः सन्ति। दस्तावेजीकरणे सर्वे परिवर्तनानि अत्र एव कर्तव्यानि ततः संकलितव्यानि (अस्माकं CSS तथा LESS इत्यस्य सदृशम्) ।
  
     - Repo निर्देशिका संरचना: docs मुखपृष्ठे एकस्य विशालस्य प्रत्यक्षं डाउनलोड् लिङ्कस्य पक्षे मूलतः संकलितं CSS निष्कासितम्। संकलितं CSS मध्ये अस्ति 
/docs/assets/css/.  
     - Docs and repo: एकं makefile, केवलं 
makeTerminal इत्यत्र टङ्कयित्वा updated docs तथा CSS प्राप्नुवन्तु ।  
    
 
    
    
    
     
    जाल प्रणाली
 
     
     - अद्यतनजालप्रणाली, अधुना १६ स्थाने केवलं १२ स्तम्भाः
 
     - प्रतिक्रियाशीलदृष्टिकोणस्य अर्थः अस्ति यत् स्मार्टफोनेषु, टैब्लेट्-इत्यादिषु भवतः परियोजनानि वस्तुतः पेटीतः बहिः कार्यं कुर्वन्ति
  
     - अप्रयुक्ताः (पूर्वनिर्धारितरूपेण) जालस्तम्भाः 17-24 स्तम्भानां समर्थनं कुर्वन्ति
  
    
 
    प्रतिक्रियाशील (मीडिया प्रश्न) ९.
 
     
     - मोबाईल तथा टैब्लेट् उपकरणेषु मूलभूतसमर्थनार्थं मीडियाप्रश्नानि योजिताः
 
     - प्रतिक्रियाशीलः CSS पृथक् संकलितः भवति, यथा bootstrap-responsive.css
  
    
 
    
    
    
     
    टाइपोग्राफी
 
     
     h4एलिमेण्ट्स् 16px तः 14px यावत् line-height18px इत्यस्य पूर्वनिर्धारितेन सह पातिताः आसन्  
     h5एलिमेण्ट्स् 14px तः 12px यावत् पातिताः आसन्  
     h6एलिमेण्ट्स् 13px तः 11px यावत् पातिताः आसन्  
     - blockquotes कृते दक्षिण-संरेखितः विकल्पः यदि
float: right;  
    
 
    संहिता
 
     
     - कृते नवीना चित्रात्मकशैली
<code>  
     - Google Code Prettify शैल्याः अद्यतनीकरणं कृतम् (GitHub इत्यस्य सारस्य आधारेण)
  
    
 
    सारणीः
 
     
     - कृते सुदृढं समर्थनं 
colspanचrowspan  
     - शैल्याः इदानीं नूतनाधारवर्गे प्रतिबन्धिताः,
.table  
     .table-उपसर्गरूपेण आवश्यकेन सह मानकीकृताः सारणीवर्गाः  
     - अप्रयुक्ताः सारणीवर्णविकल्पाः निष्कासिताः (एतावत् अल्पप्रभावाय अत्यधिकः कोडः)
  
     - TableSorter कृते समर्थनं त्यक्तम्
  
    
 
    बटन्स्
 
     
     - वर्णानाम् आकारानां च कृते नूतनाः वर्गाः, सर्वे उपसर्गेण सह
.btn-  
     - IE9: ढाल को हटाकर गोल कोणों को जोड़ा
  
     - बटनसमूहेषु (नवीन) स्टाइलिंग् स्पष्टं कर्तुं तथा च कस्टम् संक्रमणेन सह उत्तमं दृश्यते इति सक्रियस्थितिः अद्यतनिता
  
     .buttonBackgroundबटन ढाल सेट् कर्तुं नूतनं mixin, ,  
    
 
    रूपाणि
 
     
     - पूर्वनिर्धारितं रूपशैली इदानीं ऊर्ध्वाधरं (स्टैक्ड्) अस्ति यत् न्यूनं CSS उपयोक्तुं अधिकं लचीलतां योजयितुं शक्यते
  
     .form-उपसर्गरूपेण आवश्यकेन सह मानकीकृतवर्गान् रूपयन्तु  
     - अन्वेषणस्य, इनलाइन्, क्षैतिजरूपस्य च कृते नूतनं निर्मितं रूपं पूर्वनिर्धारितं भवति
  
     - सर्वेषां स्टाइलिंग् कृते वर्गैः सह अधिकं लचीलं क्षैतिजरूपं मार्कअपं, यस्य कृते नूतनवैकल्पिकवर्गः अपि अस्ति
label  
     - प्रपत्रं कथयति: वर्णाः अद्यतनाः नूतनाः LESS चरद्वारा अनुकूलिताः च
  
    
 
    चिह्न, ग्लिफिकॉन्स द्वारा
 
     
     - नवीनं Glyphicons Halflings चिह्नसमूहं स्प्राइटरूपेण योजितम्, कृष्णशुक्लयोः
  
     - टन सन्दर्भेषु चिह्नस्य कृते आवश्यकं सरलं मार्कअप:
<i class="icon-cog"></>  
     .icon-whiteसमानस्य चिह्नस्य श्वेतविविधतायै अन्यं वर्गं योजयन्तु, ,  
    
 
    
    
    
     
    बटन समूह एवं ड्रॉपडाउन
 
     
     - 2.0 इत्यस्मिन् द्वौ नूतनौ घटकौ: बटनसमूहाः बटन् ड्रॉप्डाउन्स् च
  
     - निर्भरता: बटन ड्रॉप् डाउन बटन समूहेषु निर्मिताः भवन्ति, अतः तेषां सर्वाणि शैल्यानि आवश्यकानि सन्ति
  
     - बटनसमूहाः, 
.btn-group, बटनसाधनपट्टिकायाः सह एकस्तरं उच्चतरं समूहयितुं शक्यन्ते,.btn-toolbar  
    
 
    नेविगेशनम्
 
     
     - टैब्स् तथा गोलियाँ अब 
.navउनके पर एक नए आधार वर्ग, , का उपयोग की आवश्यकता है<ul>  
     - नूतनं nav सूची भिन्नता योजितं यत् समानं आधारवर्गं उपयुज्यते,
.nav  
     - ऊर्ध्वाधर ट्याब्स् गोलियां च योजिताः सन्ति-मात्रं 
.nav-stackedयोजयन्तु<ul>  
     - गोल्यः पूर्वनिर्धारितरूपेण न्यूनगोलरूपेण पुनः शैलीकृताः आसन्
  
     - इदानीं गोल्यः ड्रॉपडाउन मेनू समर्थनम् अस्ति (ते ट्याब्स् इव मार्कअपं शैल्यां च साझां कुर्वन्ति)
  
    
 
    नवबार (पूर्वं टॉपबार) २.
 
     
     - आधारवर्गः तः 
.topbarप्रति परिवर्तितः.navbar  
     - इदानीं स्थिरस्थानं समर्थयति (पूर्वनिर्धारितं व्यवहारः, नियतं न) तथा च 
.navbar-fixed-top(पूर्वं केवलं समर्थितं नियतम्) मार्गेण viewport इत्यस्य उपरि स्थिरं भवति ।  
     - शीर्ष-स्तरीय nav को ऊर्ध्वाधर विभाजक जोड़ा गया
  
     - नवबार मध्ये इनलाइन रूपाणां समर्थनं सुदृढम्, यत् इदानीं 
.navbar-formकेवलं अभिप्रेतरूपेषु शैल्याः सम्यक् व्याप्तिम् अपेक्षते ।  
     - नवबार अन्वेषणप्रपत्रे अधुना 
.navbar-searchवर्गस्य उपयोगः आवश्यकः अस्ति तथा च तस्य निवेशः .search-query. अन्वेषणप्रपत्रं स्थापयितुं भवन्तः अथवा इत्यस्य उपयोगं अवश्यं कुर्वन्तु ।.pull-left.pull-right  
     - लघुसंकल्पानां उपकरणानां च कृते navbar सामग्रीं संकुचितुं वैकल्पिकं प्रतिक्रियाशीलं मार्कअपं योजितम्। कथं उपयोगः कर्तव्यः इति कृते navbar docs पश्यन्तु ।
  
    
 
    ड्रॉपडाउन मेनू
 
     
     - अद्यतनं 
.dropdown-menuकृतम् अन्तरालं कसयितुं  
     <span class="caret"></span>इदानीं भवद्भिः dropdown arrow दर्शयितुं a योजयितुं आवश्यकम्  
     - नवबार (fixed topbar) इत्यस्मिन् नूतनानि ड्रॉप्डाउन्स् सन्ति । गताः कृष्णसंस्करणाः तेषां स्थाने मानकशुक्लाः सन्ति येषां शीर्षे अतिरिक्तं कैरेट् भवति स्थितिस्पष्टतायै।
  
    
 
    लेबल
 
     
     - रूपराज्यवर्णैः सह मेलनं कर्तुं अद्यतनवर्णाः लेबलाः
  
     - न केवलं चित्रात्मकरूपेण मेलनं कुर्वन्ति, अपितु ते समानैः नूतनैः चरैः शक्तियुक्ताः भवन्ति
  
    
 
    लघुचित्रम्
 
     
     - पूर्वं 
.media-grid, अधुना केवलं .thumbnails, वयं सम्यक् विस्तारितवन्तः अधिकप्रयोगाय एतत् घटकं समग्रसरलतां पेटीतः बहिः निर्वाहयन्तः ।  
     - इदानीं व्यक्तिगत-लघुचित्रेषु 
.thumbnailवर्गस्य आवश्यकता वर्तते  
    
 
    अलर्ट्स्
 
     
     - नवीन आधार वर्ग: 
.alertinstead of.alert-message  
     - अन्यविकल्पानां कृते मानकीकृतानि वर्गनामानि, अधुना सर्वे आरभ्य
.alert-  
     - पूर्वनिर्धारितसचेतनानि खण्डस्तरीयसचेतनानि च एकस्मिन् संयोजयितुं आधारसचेतनाशैल्याः पुनः परिकल्पिताः
  
     - अवरोधस्तरीयसचेतनावर्गः परिवर्तितः: 
.alert-blockइत्यस्य स्थाने.block-message  
    
 
    प्रगतिपट्टिकाः
 
     
     - २.० मध्ये नवीनम्
  
     - वर्गाणां माध्यमेन बहुशैल्याः विशेषतां ददाति, यत्र CSS3 मार्गेण पट्टिकायुक्तानि एनिमेटेड् च भिन्नतानि सन्ति
  
    
 
    विविध घटक
 
     
     - कूपघटकस्य तथा निकटचिह्नस्य कृते दस्तावेजीकरणं योजितम् (मोडाल्-सचेतनासु उपयुज्यते) ।
  
    
 
    
    
    
     
     
    पोपोवर्स इति
 
     
     - बालतत्त्वानि इदानीं सम्यक् नामान्तरेण स्थापितानि: 
.titleto .popover-title, .innerto .popover-inner, and .contentto .popover-content.  
    
 
    नवीन प्लगिन्