मुख्य सामग्री पर जाएँ docs नेविगेशनं प्रति गच्छतु
in English

वेबपैक एवं बण्डलर

Webpack अथवा अन्येषां बण्डलराणां उपयोगेन Bootstrap इत्येतत् स्वप्रकल्पे कथं समाविष्टं कर्तव्यमिति ज्ञातव्यम् ।

बूटस्ट्रैप संस्थापनम्

npm इत्यस्य उपयोगेन bootstrap इत्येतत् Node.js मॉड्यूल् इत्यस्य रूपेण संस्थापयन्तु ।

जावास्क्रिप्ट् आयातम्

एतां पङ्क्तिं स्वस्य एप्-प्रवेश-बिन्दौ (प्रायः अथवा ) योजयित्वा Bootstrap इत्यस्य JavaScript आयातयन्तु :index.jsapp.js

// You can specify which plugins you need
import { Tooltip, Toast, Popover } from 'bootstrap';

वैकल्पिकरूपेण, यदि भवद्भ्यः केवलं अस्माकं कतिपयानि प्लगिन्स् आवश्यकानि सन्ति, तर्हि आवश्यकतानुसारं भवान् व्यक्तिगतरूपेण प्लगिन्स् आयातयितुं शक्नोति :

import Alert from 'bootstrap/js/dist/alert';
...

Bootstrap Popper इत्यस्य उपरि निर्भरं भवति , यत् peerDependenciesगुणे निर्दिष्टम् अस्ति । package.jsonअस्य अर्थः अस्ति यत् भवद्भिः तत् स्वस्य उपयोगे योजयितुं सुनिश्चितं कर्तव्यं भविष्यति npm install @popperjs/core|

शैलियाँ आयात करना

पूर्वसंकलित Sass आयात करना

Bootstrap इत्यस्य पूर्णक्षमताम् आनन्दयितुं तथा च स्वस्य आवश्यकतानुसारं अनुकूलितुं, स्वस्य परियोजनायाः बण्ड्लिंग् प्रक्रियायाः भागरूपेण स्रोतसञ्चिकानां उपयोगं कुर्वन्तु ।

प्रथमं, स्वकीयं रचयन्तु _custom.scssतथा च तस्य उपयोगेन निर्मित-अनुकूल-चर-अतिरिक्तं कुर्वन्तु . ततः, स्वस्य कस्टम् चरानाम् आयातार्थं स्वस्य मुख्य Sass सञ्चिकायाः ​​उपयोगं कुर्वन्तु, तदनन्तरं Bootstrap :

@import "custom";
@import "~bootstrap/scss/bootstrap";

Bootstrap संकलनार्थं, सुनिश्चितं कुर्वन्तु यत् भवान् आवश्यकानि लोडराणि संस्थाप्य उपयुज्यते: sass-loader , postcss-loader with Autoprefixer . न्यूनतमस्थापनेन सह, भवतः webpack config इत्येतत् नियमं वा तत्सदृशं वा समाविष्टं भवेत्:

// ...
{
  test: /\.(scss)$/,
  use: [{
    // inject CSS to page
    loader: 'style-loader'
  }, {
    // translates CSS into CommonJS modules
    loader: 'css-loader'
  }, {
    // Run postcss actions
    loader: 'postcss-loader',
    options: {
      // `postcssOptions` is needed for postcss 8.x;
      // if you use postcss 7.x skip the key
      postcssOptions: {
        // postcss plugins, can be exported to postcss.config.js
        plugins: function () {
          return [
            require('autoprefixer')
          ];
        }
      }
    }
  }, {
    // compiles Sass to CSS
    loader: 'sass-loader'
  }]
}
// ...

संकलित CSS आयात करना

वैकल्पिकरूपेण, भवान् केवलं स्वस्य परियोजनायाः प्रवेशबिन्दौ एतां रेखां योजयित्वा Bootstrap इत्यस्य उपयोगाय सज्जं CSS इत्यस्य उपयोगं कर्तुं शक्नोति:

import 'bootstrap/dist/css/bootstrap.min.css';

अस्मिन् सन्दर्भे भवान् स्वस्य विद्यमानस्य नियमस्य उपयोगं कर्तुं शक्नोति for without any special modification to webpack config, व्यतिरिक्तं यत् भवतां केवलं style-loader तथा css-css loader इत्येतयोः आवश्यकता नास्ति ।sass-loader

// ...
module: {
  rules: [
    {
      test: /\.css$/,
      use: [
        'style-loader',
        'css-loader'
      ]
    }
  ]
}
// ...