in English

विषये

Bootstrap इत्यस्य परिपालनस्य दलस्य विषये अधिकं ज्ञातुं शक्नुवन्ति, परियोजना कथं किमर्थं च आरब्धा, कथं च संलग्नाः भवेयुः इति।

दल

बूटस्ट्रैप् इत्यस्य परिपालनं GitHub इत्यत्र विकासकानां लघुदलेन क्रियते । वयं सक्रियरूपेण एतत् दलं वर्धयितुं पश्यामः तथा च यदि भवान् स्केल-मध्ये CSS विषये उत्साहितः अस्ति, वेनिला जावास्क्रिप्ट-प्लगिन्स्-लेखनं परिपालनं च, अग्रभाग-सङ्केतस्य निर्माण-उपकरण-प्रक्रियासु सुधारं च करोति तर्हि भवान् श्रोतुम् इच्छामः |.

इतिहास

मूलतः ट्विटर-संस्थायां एकेन डिजाइनर-विकासकेन च निर्मितं बूटस्ट्रैप् विश्वस्य लोकप्रियतम-अग्र-अन्त-रूपरेखासु, मुक्त-स्रोत-परियोजनासु च अन्यतमं जातम्

बूटस्ट्रैप् इति ट्विट्टर् इत्यत्र २०१० तमस्य वर्षस्य मध्यभागे @mdo तथा @fat इत्यनेन निर्मितम् । मुक्त-स्रोत-रूपरेखा भवितुं पूर्वं Bootstrap इति Twitter Blueprint इति नाम्ना प्रसिद्धम् आसीत् । विकासे कतिपयेषु मासेषु ट्विट्टर् प्रथमं हैक् सप्ताहं आयोजितवान् तथा च परियोजना विस्फोटिता यतः सर्वेषां कौशलस्तरस्य विकासकाः विना किमपि बाह्यमार्गदर्शनं कूर्दितवन्तः। एतत् सार्वजनिकविमोचनात् पूर्वं एकवर्षात् अधिकं यावत् कम्पनीयां आन्तरिकसाधनविकासाय शैलीमार्गदर्शकरूपेण कार्यं कृतवान्, अद्यत्वे अपि अस्ति ।

मूलतः पर जारी, we've since had over twenty releases , यत्र v2 तथा v3 इत्यनेन सह द्वौ प्रमुखौ पुनर्लेखनौ च अस्ति । Bootstrap 2 इत्यनेन सह वयं वैकल्पिकशैलीपत्रकरूपेण सम्पूर्णे फ्रेमवर्क् मध्ये प्रतिक्रियाशीलकार्यक्षमतां योजितवन्तः । तस्य आधारेण Bootstrap 3 इत्यनेन सह वयं पुस्तकालयं पुनः एकवारं पुनः लिखितवन्तः यत् मोबाईल-प्रथम-पद्धत्या पूर्वनिर्धारितरूपेण प्रतिक्रियाशीलं भवति ।

Bootstrap 4 इत्यनेन सह वयं पुनः एकवारं परियोजनां पुनः लिखितवन्तः यत् द्वयोः प्रमुखयोः वास्तुशिल्पपरिवर्तनयोः लेखानुरूपं भवति: Sass प्रति प्रवासः CSS इत्यस्य flexbox इत्यत्र गमनम्। अस्माकं अभिप्रायः अधिक-आधुनिक-ब्राउजर्-मध्ये नूतनानां CSS-गुणानां, न्यूनानां आश्रयाणां, नूतनानां प्रौद्योगिकीनां च कृते धक्काय जाल-विकास-समुदायं अग्रे सारयितुं लघु-रीत्या सहायतां कर्तुं वर्तते

संलग्न हो जाओ

एकं मुद्दा उद्घाट्य अथवा पुल अनुरोधं प्रस्तुत्य Bootstrap विकासेन सह सम्बद्धतां प्राप्नुवन्तु । वयं कथं विकासं कुर्मः इति सूचनायै अस्माकं योगदानमार्गदर्शिकाः पठन्तु ।