बूटस्ट्रैप एवं चिनाई

Bootstrap grid system तथा cards घटक के साथ Masonry को एकीकृत करें।

बूटस्ट्रैप् इत्यस्मिन् चिनाई-निर्माणं न समाविष्टम् अस्ति । जावास्क्रिप्ट् प्लगिन् मैन्युअल् रूपेण समाविष्टं कृत्वा, अथवा एतादृशं CDN उपयुज्य तत् योजयन्तु:


<script src="https://cdn.jsdelivr.net/npm/[email protected]/dist/masonry.pkgd.min.js" integrity="sha384-GNFwBvfVxBkLMJpYMOABq3c+d3KnQxudP/mGPkzpZSTYykLBNsZEnG2D9G/X/+7D" crossorigin="anonymous" async></script>
  

data-masonry='{"percentPosition": true }'wrapper मध्ये योजयित्वा .rowवयं Bootstrap इत्यस्य responsive grid इत्यस्य शक्तिः Masonry इत्यस्य positioning इत्यस्य च संयोजनं कर्तुं शक्नुमः ।


Placeholder Image cap
कार्ड शीर्षकं यत् नूतनपङ्क्तिं प्रति वेष्टयति

अतिरिक्तसामग्रीणां स्वाभाविकलीड-इनरूपेण अधः समर्थनपाठयुक्तं दीर्घतरं कार्डम् अस्ति । इयं सामग्री किञ्चित् दीर्घतरम् अस्ति।

एकं सुप्रसिद्धं उद्धरणं, एकस्मिन् blockquote तत्वे निहितम्।

Placeholder Image cap
कार्ड शीर्षक

अस्मिन् कार्डे अतिरिक्तसामग्रीणां स्वाभाविकलीड-इनरूपेण अधः समर्थनपाठः अस्ति ।

अन्तिम अद्यतन 3 mins पूर्व

एकं सुप्रसिद्धं उद्धरणं, एकस्मिन् blockquote तत्वे निहितम्।

कार्ड शीर्षक

अस्य कार्डस्य नियमितशीर्षकं तस्य अधः पाठस्य लघुपरिच्छेदः च अस्ति ।

अन्तिम अद्यतन 3 mins पूर्व

Placeholder Card image

एकं सुप्रसिद्धं उद्धरणं, एकस्मिन् blockquote तत्वे निहितम्।

कार्ड शीर्षक

इदं अन्यत् कार्ड् अस्ति यस्य शीर्षकं समर्थनपाठं च अधः अस्ति । अस्मिन् कार्डे समग्रतया किञ्चित् ऊर्ध्वं कर्तुं किञ्चित् अतिरिक्तं सामग्री अस्ति ।

अन्तिम अद्यतन 3 mins पूर्व