in English
अन्तरक्रियाः
उपयोगितावर्गाः ये परिवर्तयन्ति यत् उपयोक्तारः जालपुटस्य सामग्रीभिः सह कथं संवादं कुर्वन्ति।
पाठचयनम्
यदा उपयोक्ता तया सह संवादं करोति तदा सामग्री कथं चयनिता भवति इति परिवर्तयन्तु । ध्यानं कुर्वन्तु यत् Internet Explorer तथा Legacy Edge इत्येतयोः allमूल्यस्य समर्थनं नास्ति user-select, तथा च, .user-select-allब्राउजर् उभयत्र समर्थितं नास्ति ।
उपयोक्त्रा क्लिक् कृत्वा एषः अनुच्छेदः पूर्णतया चयनितः भविष्यति ।
अस्मिन् अनुच्छेदे पूर्वनिर्धारितं चयनव्यवहारः अस्ति ।
उपयोक्त्रा क्लिक् कृते अयं अनुच्छेदः चयनीयः न भविष्यति ।
<p class="user-select-all">This paragraph will be entirely selected when clicked by the user.</p>
<p class="user-select-auto">This paragraph has the default select behavior.</p>
<p class="user-select-none">This paragraph will not be selectable when clicked by the user.</p>
$user-selectsमध्ये Sass सूचीं परिवर्त्य उपलब्धवर्गान् अनुकूलितं कुर्वन्तु _variables.scss।