in English

संहिता

Bootstrap इत्यनेन सह कोडस्य इनलाइन् तथा बहुपङ्क्तिखण्डान् प्रदर्शयितुं दस्तावेजीकरणं उदाहरणानि च ।

इनलाइन कोड

कोडस्य इनलाइन स्निपेट्स् इत्यनेन सह लपेटयन्तु <code>। HTML कोणकोष्ठकात् अवश्यं पलायनं कुर्वन्तु ।

यथा - <section>इनलाइन इति वेष्टनीयम् ।
For example, <code>&lt;section&gt;</code> should be wrapped as inline.

कोड ब्लॉक

<pre>कोडस्य बहुपङ्क्तयः कृते s इत्यस्य उपयोगं कुर्वन्तु । पुनः, सम्यक् प्रतिपादनार्थं कोडमध्ये किमपि कोणकोष्ठकं अवश्यं पलायितुं शक्नुवन्ति । भवान् वैकल्पिकरूपेण .pre-scrollableवर्गं योजयितुं शक्नोति, यत् 340px इत्यस्य max-height सेट् करिष्यति तथा च y-axis स्क्रॉलबारं प्रदास्यति ।

<p>Sample text here...</p>
<p>And another line of sample text here...</p>
<pre><code>&lt;p&gt;Sample text here...&lt;/p&gt;
&lt;p&gt;And another line of sample text here...&lt;/p&gt;
</code></pre>

चर

चर-सूचनार्थं <var>टैग् इत्यस्य उपयोगं कुर्वन्तु ।

y = x +
<var>y</var> = <var>m</var><var>x</var> + <var>b</var>

उपयोगकर्ता इनपुट

<kbd>सामान्यतया कीबोर्डद्वारा प्रविष्टं निवेशं सूचयितुं the इत्यस्य उपयोगं कुर्वन्तु ।

निर्देशिकाः परिवर्तयितुं cdतदनन्तरं निर्देशिकायाः ​​नाम टङ्कयन्तु ।
सेटिंग्स् सम्पादयितुं, नुदन्तु ctrl + ,
To switch directories, type <kbd>cd</kbd> followed by the name of the directory.<br>
To edit settings, press <kbd><kbd>ctrl</kbd> + <kbd>,</kbd></kbd>

नमूना आउटपुट

प्रोग्रामतः नमूनानिर्गमं सूचयितुं <samp>टैग् इत्यस्य उपयोगं कुर्वन्तु ।

अयं पाठः सङ्गणकप्रोग्रामात् नमूनानिर्गमरूपेण व्यवहर्तुं अभिप्रेतः ।
<samp>This text is meant to be treated as sample output from a computer program.</samp>