in English

बटन समूह

बटनसमूहेन सह एकस्मिन् पङ्क्तौ बटन्-श्रृङ्खलां एकत्र समूहीकृत्य, जावास्क्रिप्ट्-द्वारा च तान् सुपर-पावरं कुर्वन्तु ।

मूलभूत उदाहरणम्

.btnin इत्यनेन बटन्-श्रृङ्खलां वेष्टयन्तु .btn-groupअस्माकं बटन्स् प्लगिन् इत्यनेन वैकल्पिकं जावास्क्रिप्ट् रेडियो तथा चेकबॉक्स शैली व्यवहारं योजयन्तु |

<div class="btn-group" role="group" aria-label="Basic example">
  <button type="button" class="btn btn-secondary">Left</button>
  <button type="button" class="btn btn-secondary">Middle</button>
  <button type="button" class="btn btn-secondary">Right</button>
</div>
सही सुनिश्चित करें roleएवं लेबल प्रदान करें

सहायकप्रौद्योगिकीनां (स्क्रीन् रीडर् इत्यादीनि) बटन्-श्रृङ्खला समूहीकृता इति बोधयितुं समुचितं roleविशेषतां प्रदातव्यम् बटनसमूहानां कृते, एतत् स्यात् role="group", यदा तु उपकरणपट्टिकासु एकः भवितव्यः role="toolbar"

तदतिरिक्तं, समूहान् साधनपट्टिकाभ्यः च स्पष्टं लेबलं दातव्यं, यतः अधिकांशसहायकप्रौद्योगिकयः अन्यथा तान् न घोषयिष्यन्ति, सम्यक् भूमिकाविशेषणस्य उपस्थितेः अभावेऽपि अत्र प्रदत्तेषु उदाहरणेषु वयं , इति उपयुञ्ज्महे aria-label, परन्तु इत्यादयः विकल्पाः aria-labelledbyअपि उपयोक्तुं शक्यन्ते ।

बटन टूलबार

अधिकजटिलघटकानाम् कृते बटनसमूहानां समुच्चयान् बटनसाधनपट्टिकासु संयोजयन्तु । समूहान्, बटन्, इत्यादीन् स्पेस आउट् कर्तुं आवश्यकतानुसारं उपयोगितावर्गाणां उपयोगं कुर्वन्तु ।

<div class="btn-toolbar" role="toolbar" aria-label="Toolbar with button groups">
  <div class="btn-group mr-2" role="group" aria-label="First group">
    <button type="button" class="btn btn-secondary">1</button>
    <button type="button" class="btn btn-secondary">2</button>
    <button type="button" class="btn btn-secondary">3</button>
    <button type="button" class="btn btn-secondary">4</button>
  </div>
  <div class="btn-group mr-2" role="group" aria-label="Second group">
    <button type="button" class="btn btn-secondary">5</button>
    <button type="button" class="btn btn-secondary">6</button>
    <button type="button" class="btn btn-secondary">7</button>
  </div>
  <div class="btn-group" role="group" aria-label="Third group">
    <button type="button" class="btn btn-secondary">8</button>
  </div>
</div>

स्वसाधनपट्टिकासु बटनसमूहेन सह निवेशसमूहान् मिश्रयितुं निःशङ्कं भवन्तु । उपरिष्टात् उदाहरणस्य सदृशं, भवन्तः सम्भवतः केचन उपयोगितानां आवश्यकतां अनुभविष्यन्ति यद्यपि वस्तुषु सम्यक् स्थानं स्थापयितुं ।

<div class="btn-toolbar mb-3" role="toolbar" aria-label="Toolbar with button groups">
  <div class="btn-group mr-2" role="group" aria-label="First group">
    <button type="button" class="btn btn-secondary">1</button>
    <button type="button" class="btn btn-secondary">2</button>
    <button type="button" class="btn btn-secondary">3</button>
    <button type="button" class="btn btn-secondary">4</button>
  </div>
  <div class="input-group">
    <div class="input-group-prepend">
      <div class="input-group-text" id="btnGroupAddon">@</div>
    </div>
    <input type="text" class="form-control" placeholder="Input group example" aria-label="Input group example" aria-describedby="btnGroupAddon">
  </div>
</div>

<div class="btn-toolbar justify-content-between" role="toolbar" aria-label="Toolbar with button groups">
  <div class="btn-group" role="group" aria-label="First group">
    <button type="button" class="btn btn-secondary">1</button>
    <button type="button" class="btn btn-secondary">2</button>
    <button type="button" class="btn btn-secondary">3</button>
    <button type="button" class="btn btn-secondary">4</button>
  </div>
  <div class="input-group">
    <div class="input-group-prepend">
      <div class="input-group-text" id="btnGroupAddon2">@</div>
    </div>
    <input type="text" class="form-control" placeholder="Input group example" aria-label="Input group example" aria-describedby="btnGroupAddon2">
  </div>
</div>

आकारीकरणम्

समूहे प्रत्येकं बटन् मध्ये बटन आकारीकरणवर्गान् प्रयोक्तुं स्थाने, केवलं .btn-group-*प्रत्येकं योजयन्तु .btn-group, बहुसमूहान् नेस्ट् करणसमये प्रत्येकं सहितम् ।



<div class="btn-group btn-group-lg" role="group" aria-label="...">...</div>
<div class="btn-group" role="group" aria-label="...">...</div>
<div class="btn-group btn-group-sm" role="group" aria-label="...">...</div>

नीडं करणम्

यदा भवन्तः बटन्-श्रृङ्खलाभिः सह मिश्रितं ड्रॉप्-डाउन-मेनू इच्छन्ति तदा .btn-groupअन्यस्य अन्तः एकं स्थापयन्तु ।.btn-group

<div class="btn-group" role="group" aria-label="Button group with nested dropdown">
  <button type="button" class="btn btn-secondary">1</button>
  <button type="button" class="btn btn-secondary">2</button>

  <div class="btn-group" role="group">
    <button type="button" class="btn btn-secondary dropdown-toggle" data-toggle="dropdown" aria-expanded="false">
      Dropdown
    </button>
    <div class="dropdown-menu">
      <a class="dropdown-item" href="#">Dropdown link</a>
      <a class="dropdown-item" href="#">Dropdown link</a>
    </div>
  </div>
</div>

ऊर्ध्वाधर भिन्नता

बटनस्य समुच्चयं क्षैतिजरूपेण न अपितु लम्बवत् स्तम्भितं दृश्यते इति कुर्वन्तु । अत्र स्प्लिट बटन ड्रॉप्डाउन्स् समर्थिताः न सन्ति ।

<div class="btn-group-vertical">
  ...
</div>