in English

चिह्नानि

Bootstrap इत्यनेन सह बाह्यचिह्नपुस्तकालयानां उपयोगाय मार्गदर्शनं सुझावश्च।

बूटस्ट्रैप चिह्न

यद्यपि भवान् Bootstrap मध्ये अन्तः निर्मितं चिह्नपुस्तकालयं न प्राप्स्यति तथापि अस्माकं पृथक् Bootstrap Icons परियोजनानि मुक्तस्रोत SVGs इत्यस्य वर्धमानः समुच्चयः अस्ति यस्य उपयोगं भवान् कर्तुं शक्नोति। यद्यपि ते प्रथमतया अस्माकं घटकैः दस्तावेजैः च सह कार्यं कर्तुं डिजाइनं कृताः सन्ति तथापि भवान् तान् कस्मिन् अपि परियोजनायां उपयोक्तुं शक्नोति ।

बूटस्ट्रैप चिह्न प्राप्त करें

बूटस्ट्रैप चिह्न

अतिरिक्त चिह्न सेट

Bootstrap Icons इत्यस्य अतिरिक्तं, अस्माकं कृते भवद्भ्यः चयनार्थं मुष्टिभ्यां वैकल्पिकचिह्नपुस्तकालयाः सन्ति । यद्यपि अधिकांशचिह्नसमूहेषु बहुविधसञ्चिकास्वरूपाणि सन्ति तथापि वयं तेषां उन्नतसुलभतायाः सदिशसमर्थनस्य च कृते SVG कार्यान्वयनम् प्राधान्येन पश्यामः ।

प्राधान्यम्

वयं स्वयमेव एतानि चिह्नसमूहानि परीक्षितवन्तः, उपयुज्यन्ते च।

अधिकः

यद्यपि वयं एतानि न प्रयतितवन्तः, तथापि ते आशाजनकाः दृश्यन्ते तथा च बहुविधस्वरूपं प्रदास्यन्ति-SVG सहितम्।