विषयवस्तु
अस्माकं पूर्वसंकलितानि स्रोतसङ्केतस्वादाः च समाविष्टाः Bootstrap मध्ये किं समाविष्टम् इति अन्वेष्यताम् । स्मर्यतां, Bootstrap इत्यस्य JavaScript प्लगिन्स् कृते jQuery इत्यस्य आवश्यकता वर्तते ।
पूर्वसंकलित बूटस्ट्रैप
एकवारं डाउनलोड् कृत्वा, संपीडितं पुटं अनजिप् कुर्वन्तु ततः भवन्तः एतादृशं किमपि पश्यन्ति ।
bootstrap/
├── css/
│   ├── bootstrap-grid.css
│   ├── bootstrap-grid.css.map
│   ├── bootstrap-grid.min.css
│   ├── bootstrap-grid.min.css.map
│   ├── bootstrap-reboot.css
│   ├── bootstrap-reboot.css.map
│   ├── bootstrap-reboot.min.css
│   ├── bootstrap-reboot.min.css.map
│   ├── bootstrap.css
│   ├── bootstrap.css.map
│   ├── bootstrap.min.css
│   └── bootstrap.min.css.map
└── js/
    ├── bootstrap.bundle.js
    ├── bootstrap.bundle.js.map
    ├── bootstrap.bundle.min.js
    ├── bootstrap.bundle.min.js.map
    ├── bootstrap.js
    ├── bootstrap.js.map
    ├── bootstrap.min.js
    └── bootstrap.min.js.mapइदं Bootstrap इत्यस्य मूलभूततमं रूपम् अस्ति: प्रायः कस्मिन् अपि जालप्रकल्पे त्वरित-ड्रॉप्-इन्-उपयोगाय पूर्वसंकलिताः सञ्चिकाः । वयं संकलितं CSS तथा JS ( bootstrap.*), तथैव संकलितं लघुकृतं च CSS तथा JS ( bootstrap.min.*) प्रदामः । source maps ( bootstrap.*.map) कतिपय ब्राउज़र-विकासक-उपकरणैः सह उपयोगाय उपलभ्यन्ते । बण्डल् कृतासु JS सञ्चिकासु ( bootstrap.bundle.jsतथा लघुकृतेषु bootstrap.bundle.min.js) Popper अन्तर्भवति , परन्तु jQuery न भवति |
CSS सञ्चिकाः
अस्माकं संकलितस्य CSS इत्यस्य किञ्चित् वा सर्वं वा समावेशयितुं Bootstrap इत्यत्र मुष्टिभ्यां विकल्पाः समाविष्टाः सन्ति ।
| CSS सञ्चिकाः | प्रारूपं | विषयः | घटकाः | उपयोगिताएँ | 
|---|---|---|---|---|
| bootstrap.cssbootstrap.min.css | समाविष्टः | समाविष्टः | समाविष्टः | समाविष्टः | 
| bootstrap-grid.cssbootstrap-grid.min.css | केवलं जालप्रणाली | न समाविष्टम् | न समाविष्टम् | केवलं फ्लेक्स उपयोगितानां | 
| bootstrap-reboot.cssbootstrap-reboot.min.css | न समाविष्टम् | केवलं Reboot इति | न समाविष्टम् | न समाविष्टम् | 
JS सञ्चिकाः
तथैव अस्माकं संकलितस्य जावास्क्रिप्ट् इत्यस्य किञ्चित् वा सर्वं वा समावेशयितुं विकल्पाः अस्माकं समीपे सन्ति ।
| JS सञ्चिकाः | पोपरः | jप्रश्नः | 
|---|---|---|
| bootstrap.bundle.jsbootstrap.bundle.min.js | समाविष्टः | न समाविष्टम् | 
| bootstrap.jsbootstrap.min.js | न समाविष्टम् | न समाविष्टम् | 
बूटस्ट्रैप स्रोत कोड
Bootstrap स्रोत कोड डाउनलोड् मध्ये पूर्वसंकलित CSS तथा JavaScript सम्पत्तिः, स्रोत Sass, JavaScript, दस्तावेजीकरणं च सह समाविष्टम् अस्ति । विशेषतः अस्मिन् निम्नलिखितम् अधिकानि च समाविष्टानि सन्ति ।
bootstrap/
├── dist/
│   ├── css/
│   └── js/
├── site/
│   └──docs/
│      └── 4.2/
│          └── examples/
├── js/
└── scss/The scss/and js/इति अस्माकं CSS तथा JavaScript इत्येतयोः स्रोतसङ्केतः अस्ति । उपरि dist/पूर्वसंकलित-अवलोकन-विभागे सूचीकृतं सर्वं पुटे अन्तर्भवति । फोल्डर् मध्ये अस्माकं दस्तावेजीकरणस्य, तथा च Bootstrap उपयोगस्य site/docs/स्रोतसङ्केतः अन्तर्भवति । examples/ततः परं अन्यः कोऽपि समाविष्टः सञ्चिका संकुलानाम्, अनुज्ञापत्रसूचनाः, विकासस्य च समर्थनं प्रदाति ।