Source

विषयवस्तु

अस्माकं पूर्वसंकलितानि स्रोतसङ्केतस्वादाः च समाविष्टाः Bootstrap मध्ये किं समाविष्टम् इति अन्वेष्यताम् । स्मर्यतां, Bootstrap इत्यस्य JavaScript प्लगिन्स् कृते jQuery इत्यस्य आवश्यकता वर्तते ।

पूर्वसंकलित बूटस्ट्रैप

एकवारं डाउनलोड् कृत्वा, संपीडितं पुटं अनजिप् कुर्वन्तु ततः भवन्तः एतादृशं किमपि पश्यन्ति ।

bootstrap/
├── css/
│   ├── bootstrap-grid.css
│   ├── bootstrap-grid.css.map
│   ├── bootstrap-grid.min.css
│   ├── bootstrap-grid.min.css.map
│   ├── bootstrap-reboot.css
│   ├── bootstrap-reboot.css.map
│   ├── bootstrap-reboot.min.css
│   ├── bootstrap-reboot.min.css.map
│   ├── bootstrap.css
│   ├── bootstrap.css.map
│   ├── bootstrap.min.css
│   └── bootstrap.min.css.map
└── js/
    ├── bootstrap.bundle.js
    ├── bootstrap.bundle.js.map
    ├── bootstrap.bundle.min.js
    ├── bootstrap.bundle.min.js.map
    ├── bootstrap.js
    ├── bootstrap.js.map
    ├── bootstrap.min.js
    └── bootstrap.min.js.map

इदं Bootstrap इत्यस्य मूलभूततमं रूपम् अस्ति: प्रायः कस्मिन् अपि जालप्रकल्पे त्वरित-ड्रॉप्-इन्-उपयोगाय पूर्वसंकलिताः सञ्चिकाः । वयं संकलितं CSS तथा JS ( bootstrap.*), तथैव संकलितं लघुकृतं च CSS तथा JS ( bootstrap.min.*) प्रदामः । source maps ( bootstrap.*.map) कतिपयेषु ब्राउजर्-विकासक-उपकरणैः सह उपयोगाय उपलभ्यन्ते । बण्डल् कृतासु JS सञ्चिकासु ( bootstrap.bundle.jsतथा लघुकृतेषु bootstrap.bundle.min.js) Popper अन्तर्भवति , परन्तु jQuery न ।

CSS सञ्चिकाः

अस्माकं संकलितस्य CSS इत्यस्य किञ्चित् वा सर्वं वा समावेशयितुं Bootstrap इत्यत्र मुष्टिभ्यां विकल्पाः समाविष्टाः सन्ति ।

CSS सञ्चिकाः प्रारूपं विषयः घटकाः उपयोगिताएँ
bootstrap.css
bootstrap.min.css
समाविष्टः समाविष्टः समाविष्टः समाविष्टः
bootstrap-grid.css
bootstrap-grid.min.css
केवलं जालप्रणाली न समाविष्टम् न समाविष्टम् केवलं फ्लेक्स उपयोगितानां
bootstrap-reboot.css
bootstrap-reboot.min.css
न समाविष्टम् केवलं Reboot इति न समाविष्टम् न समाविष्टम्

JS सञ्चिकाः

तथैव अस्माकं संकलितस्य जावास्क्रिप्ट् इत्यस्य किञ्चित् वा सर्वं वा समावेशयितुं विकल्पाः अस्माकं समीपे सन्ति ।

JS सञ्चिकाः पोपरः jQuery इति
bootstrap.bundle.js
bootstrap.bundle.min.js
समाविष्टः न समाविष्टम्
bootstrap.js
bootstrap.min.js
न समाविष्टम् न समाविष्टम्

बूटस्ट्रैप स्रोत कोड

Bootstrap स्रोत कोड डाउनलोड् मध्ये पूर्वसंकलित CSS तथा JavaScript सम्पत्तिः, स्रोत Sass, JavaScript, दस्तावेजीकरणं च सह समाविष्टम् अस्ति । विशेषतः अस्मिन् निम्नलिखितम् अधिकानि च समाविष्टानि सन्ति ।

bootstrap/
├── dist/
│   ├── css/
│   └── js/
├── docs/
│   └── examples/
├── js/
└── scss/

The scss/and js/इति अस्माकं CSS तथा JavaScript इत्येतयोः स्रोतसङ्केतः अस्ति । उपरि dist/पूर्वसंकलित-अवलोकन-विभागे सूचीकृतं सर्वं पुटे अन्तर्भवति । फोल्डर् मध्ये अस्माकं दस्तावेजीकरणस्य, तथा च Bootstrap उपयोगस्य docs/स्रोतसङ्केतः अन्तर्भवति । examples/ततः परं अन्यः कोऽपि समाविष्टः सञ्चिका संकुलानाम्, अनुज्ञापत्रसूचनाः, विकासस्य च समर्थनं प्रदाति ।