Source

सुलभता

सुलभसामग्रीनिर्माणार्थं Bootstrap इत्यस्य विशेषतानां सीमानां च संक्षिप्तं अवलोकनम् ।

बूटस्ट्रैप् सज्ज-निर्मितशैल्याः, विन्यास-उपकरणानाम्, अन्तरक्रियाशील-घटकानाम् च सुलभ-उपयोग-रूपरेखां प्रदाति, येन विकासकाः दृग्गत-आकर्षकाः, कार्य-समृद्धाः, पेटीतः बहिः सुलभाः च वेबसाइट्-अनुप्रयोगाः च निर्मातुं शक्नुवन्ति

अवलोकन एवं सीमाएँ

Bootstrap इत्यनेन निर्मितस्य कस्यापि परियोजनायाः समग्रसुलभता लेखकस्य मार्कअप, अतिरिक्तशैली, तेषां समाविष्टस्य स्क्रिप्टिङ्ग् इत्यस्य च उपरि बृहत् भागे निर्भरं भवति । तथापि, एतानि सम्यक् कार्यान्विताः इति शर्तेन, Bootstrap इत्यनेन सह वेबसाइट्-अनुप्रयोगाः च निर्मातुं सम्यक् सम्भवं भवेत् ये WCAG 2.0 (A/AA/AAA), Section 508 तथा तत्सदृशानि सुलभता-मानकानि आवश्यकताश्च पूरयन्ति

संरचनात्मक मार्कअप

बूटस्ट्रैप् इत्यस्य स्टाइलिंग् लेआउट् च मार्कअप संरचनानां विस्तृतपरिधिषु प्रयोक्तुं शक्यते । अस्य दस्तावेजस्य उद्देश्यं विकासकानां कृते उत्तम-अभ्यास-उदाहरणानि प्रदातुम् अस्ति यत् स्वयं Bootstrap इत्यस्य उपयोगं प्रदर्शयितुं तथा च समुचित-शब्दार्थ-चिह्न-चित्रणं दर्शयितुं, यत्र सम्भाव्य-सुलभता-चिन्तानां सम्बोधनं कर्तुं शक्यते इति उपायाः सन्ति

अन्तरक्रियाशील घटक

बूटस्ट्रैप् इत्यस्य अन्तरक्रियाशीलघटकाः-यथा मोडल् संवादाः, ड्रॉप्डाउन मेनू तथा कस्टम् टूल्टिप्-स्पर्श, माउस्, कीबोर्ड् उपयोक्तृणां कृते कार्यं कर्तुं विनिर्मिताः सन्ति । प्रासंगिक WAI - ARIA भूमिकाओं एवं विशेषताओं के उपयोग के माध्यम से, एते घटकाः सहायकप्रौद्योगिकीनां (यथा स्क्रीनरीडर) उपयोगेन अपि बोधनीयाः, संचालनयोग्याः च भवेयुः।

यतो हि Bootstrap इत्यस्य घटकाः उद्देश्यपूर्वकं तुल्यसामान्यरूपेण परिकल्पिताः सन्ति, लेखकानां कृते स्वस्य घटकस्य सटीकप्रकृतिं कार्यक्षमतां च अधिकसटीकरूपेण प्रसारयितुं अधिकानि ARIA भूमिकाः विशेषताश्च, तथैव JavaScript व्यवहारः च समाविष्टुं आवश्यकता भवितुम् अर्हति एतत् प्रायः दस्तावेजेषु लक्षितं भवति ।

वर्ण विपरीतता

अधिकांशः वर्णाः ये वर्तमानकाले Bootstrap इत्यस्य पूर्वनिर्धारितपैलेट् निर्मान्ति-बटनविविधता, अलर्टविविधता, रूपसत्यापनसूचकाः इत्यादीनां वस्तूनाम् कृते सम्पूर्णे ढाञ्चे उपयुज्यन्ते- अपर्याप्तवर्णविपरीततां (अनुशंसितस्य WCAG 2.0 वर्णविपरीततानुपातस्य 4.5:1 इत्यस्य अधः ) यदा विरुद्धं प्रयुक्तं भवति a light background. लेखकानां पर्याप्तवर्णविपरीततानुपातं सुनिश्चित्य एतान् पूर्वनिर्धारितवर्णान् मैन्युअल् रूपेण परिवर्तयितुं/विस्तारयितुं आवश्यकता भविष्यति ।

दृग्गततया गुप्त सामग्री

सामग्री या दृग्गतरूपेण गोपनीया भवेत्, परन्तु स्क्रीनरीडर इत्यादीनां सहायकप्रौद्योगिकीनां कृते सुलभं तिष्ठति, तत् .sr-onlyवर्गस्य उपयोगेन शैलीं कर्तुं शक्यते। एतत् तासु परिस्थितिषु उपयोगी भवितुम् अर्हति यत्र अतिरिक्तदृश्यसूचनाः वा संकेताः (यथा वर्णस्य प्रयोगद्वारा सूचितः अर्थः) अपि अदृश्यप्रयोक्तृभ्यः प्रसारयितुं आवश्यकता भवति

<p class="text-danger">
  <span class="sr-only">Danger: </span>
  This action is not reversible
</p>

दृग्निगूढानां कृते अन्तरक्रियाशीलनियन्त्रणानि, यथा पारम्परिकाः “skip” लिङ्कानि, वर्गेण .sr-onlyसह संयोजितुं शक्यन्ते । .sr-only-focusableएतेन एकवारं केन्द्रितं कृत्वा (दृष्टियुक्तानां कीबोर्ड-उपयोक्तृणां कृते) नियन्त्रणं दृश्यमानं भवति इति सुनिश्चितं भविष्यति ।

<a class="sr-only sr-only-focusable" href="#content">Skip to main content</a>

गति कम हो गई

prefers-reduced-motionबूटस्ट्रैप् मध्ये मीडिया - विशेषतायाः समर्थनम् अन्तर्भवति . ब्राउजर्/वातावरणेषु येषु उपयोक्तारं न्यूनीकृतगतिविषये स्वप्राथमिकता निर्दिष्टुं शक्नोति, तेषु Bootstrap मध्ये अधिकांशः CSS संक्रमणप्रभावाः (उदाहरणार्थं, यदा मोडलसंवादः उद्घाटितः अथवा बन्दः भवति) निष्क्रियः भविष्यति सम्प्रति समर्थनं macOS तथा iOS इत्यत्र Safari इत्यत्र एव सीमितम् अस्ति ।

अतिरिक्त संसाधन