Source

चिह्नानि

Bootstrap इत्यनेन सह बाह्यचिह्नपुस्तकालयानां उपयोगाय मार्गदर्शनं सुझावश्च।

Bootstrap मध्ये पूर्वनिर्धारितरूपेण चिह्नपुस्तकालयः न समाविष्टः, परन्तु अस्माकं कृते भवद्भ्यः चयनार्थं मुष्टिभ्यां अनुशंसाः सन्ति । यद्यपि अधिकांशचिह्नसमूहेषु बहुविधसञ्चिकास्वरूपाणि सन्ति तथापि वयं तेषां उन्नतसुलभतायाः सदिशसमर्थनस्य च कृते SVG कार्यान्वयनम् प्राधान्येन पश्यामः ।

प्राधान्यम्

वयं स्वयमेव एतानि चिह्नसमूहानि परीक्षितवन्तः, उपयुज्यन्ते च।

अधिकानि विकल्पानि

यद्यपि वयं एतानि न प्रयतितवन्तः, तथापि ते आशाजनकाः दृश्यन्ते तथा च बहुविधस्वरूपं प्रदास्यन्ति-SVG सहितम्।