Source

ब्रेडक्रम्ब

CSS मार्गेण स्वयमेव विभाजकान् योजयति इति नेविगेशन-पदानुक्रमणिकायाः ​​अन्तः वर्तमानपृष्ठस्य स्थानं सूचयन्तु ।

उदाहरण

<nav aria-label="breadcrumb">
  <ol class="breadcrumb">
    <li class="breadcrumb-item active" aria-current="page">Home</li>
  </ol>
</nav>

<nav aria-label="breadcrumb">
  <ol class="breadcrumb">
    <li class="breadcrumb-item"><a href="#">Home</a></li>
    <li class="breadcrumb-item active" aria-current="page">Library</li>
  </ol>
</nav>

<nav aria-label="breadcrumb">
  <ol class="breadcrumb">
    <li class="breadcrumb-item"><a href="#">Home</a></li>
    <li class="breadcrumb-item"><a href="#">Library</a></li>
    <li class="breadcrumb-item active" aria-current="page">Data</li>
  </ol>
</nav>

विभाजकं परिवर्तयन्

विभाजकाः स्वयमेव CSS मध्ये ::beforeतथा च माध्यमेन योजिताः भवन्ति content। तेषां परिवर्तनं कृत्वा परिवर्तनं कर्तुं शक्यते $breadcrumb-divider. स्ट्रिंग् इत्यस्य परितः उद्धरणं जनयितुं quote फंक्शन् आवश्यकम् अस्ति, अतः यदि भवान् >seperator इत्यस्य रूपेण इच्छति तर्हि भवान् एतत् उपयोक्तुं शक्नोति:

$breadcrumb-divider: quote(">");

base64 एम्बेडेड् SVG चिह्नस्य उपयोगः अपि सम्भवति :

$breadcrumb-divider: url(data:image/svg+xml;base64,PHN2ZyB4bWxucz0iaHR0cDovL3d3dy53My5vcmcvMjAwMC9zdmciIHdpZHRoPSI4IiBoZWlnaHQ9IjgiPjxwYXRoIGQ9Ik0yLjUgMEwxIDEuNSAzLjUgNCAxIDYuNSAyLjUgOGw0LTQtNC00eiIgZmlsbD0iY3VycmVudENvbG9yIi8+PC9zdmc+);

$breadcrumb-dividerविभाजकं : इति सेट् कृत्वा निष्कासयितुं शक्यते none:

$breadcrumb-divider: none;

सुलभता

यतः ब्रेडक्रम्ब्स् एकं नेविगेशनं प्रदाति, अतः तत् सार्थकं लेबलं योजयितुं साधु विचारः यथा तत्त्वे aria-label="breadcrumb"प्रदत्तस्य नेविगेशनस्य प्रकारस्य वर्णनं कर्तुं <nav>, तथैव aria-current="page"वर्तमानपृष्ठं प्रतिनिधियति इति सूचयितुं सेट् इत्यस्य अन्तिमे द्रव्ये an प्रयोक्तुं

अधिकविवरणार्थं breadcrumb pattern कृते WAI-ARIA Authoring Practices पश्यन्तु ।