Source

ब्राण्ड दिशानिर्देश

Bootstrap इत्यस्य लोगो तथा ब्राण्ड् उपयोगमार्गदर्शिकायाः ​​कृते दस्तावेजीकरणं उदाहरणानि च।

Bootstrap इत्यस्य ब्राण्ड् संसाधनानाम् आवश्यकता अस्ति वा? महान्‌! अस्माकं कतिपयानि एव मार्गदर्शिकानि सन्ति येषां अनुसरणं वयं कुर्मः, क्रमेण भवन्तं अपि अनुसरणं कर्तुं प्रार्थयामः। एते मार्गदर्शिकाः MailChimp इत्यस्य Brand Assets इत्यस्मात् प्रेरिताः आसन् ।

Bootstrap चिह्नस्य (एकः बृहत् B ) अथवा मानकचिह्नस्य (केवलं Bootstrap ) वा उपयुज्यताम् । सैन्फ्रांसिस्को डिस्प्ले सेमीबोल्ड् इत्यत्र सर्वदा दृश्यते । Bootstrap इत्यनेन सह सम्बद्धं Twitter पक्षिणः उपयोगं न कुर्वन्तु ।

बूटस्ट्रैप
बूटस्ट्रैप
बूटस्ट्रैप
बूटस्ट्रैप

डाउनलोड चिह्न

Bootstrap चिह्नं त्रयाणां शैलीषु एकस्मिन् डाउनलोड् कुर्वन्तु, प्रत्येकं SVG सञ्चिकारूपेण उपलभ्यते । राइट् क्लिक् कुर्वन्तु, Save as इति ।

बूटस्ट्रैप
बूटस्ट्रैप
बूटस्ट्रैप

नामः

परियोजना तथा ढांचा सर्वदा Bootstrap इति निर्दिष्टव्यम् | तस्मात् पूर्वं न ट्विटर, न राजधानी s , न च एकं व्यतिरिक्तं संक्षिप्तं, एकं दीर्घं B .

बूटस्ट्रैप राइट
बूटस्ट्रैप गलत
ट्विटर बूटस्ट्रैप गलत

वर्णाः

अस्माकं docs तथा ब्राण्डिंग् Bootstrap किम् अस्ति Bootstrap मध्ये यत् अस्ति तस्मात् भिन्नं कर्तुं प्राथमिकवर्णानां मुष्टिभ्यां उपयोगं करोति । अन्येषु शब्देषु, यदि बैंगनी अस्ति तर्हि Bootstrap इत्यस्य प्रतिनिधिः अस्ति ।