Source

सुलभता

सुलभसामग्रीनिर्माणार्थं Bootstrap इत्यस्य विशेषतानां सीमानां च संक्षिप्तं अवलोकनम् ।

बूटस्ट्रैप् सज्ज-निर्मितशैल्याः, विन्यास-उपकरणानाम्, अन्तरक्रियाशील-घटकानाम् च सुलभ-उपयोग-रूपरेखां प्रदाति, येन विकासकाः दृग्गत-आकर्षकाः, कार्य-समृद्धाः, पेटीतः बहिः सुलभाः च वेबसाइट्-अनुप्रयोगाः निर्मातुं शक्नुवन्ति

अवलोकन एवं सीमाएँ

Bootstrap इत्यनेन निर्मितस्य कस्यापि परियोजनायाः समग्रसुलभता लेखकस्य मार्कअप, अतिरिक्तशैली, तथा च तेषां समाविष्टस्य स्क्रिप्टिङ्ग् इत्यस्य उपरि बृहत् भागे निर्भरं भवति । परन्तु, बशर्ते यत् एतानि सम्यक् कार्यान्वितानि सन्ति, तर्हि Bootstrap इत्यनेन सह वेबसाइट्-अनुप्रयोगाः च निर्मातुं सम्यक् सम्भवं भवेत् ये WCAG 2.0 (A/AA/AAA), Section 508 तथा तत्सदृशानि सुलभता-मानकानि आवश्यकताश्च पूरयन्ति

संरचनात्मक मार्कअप

बूटस्ट्रैप् इत्यस्य स्टाइलिंग् लेआउट् च मार्कअप संरचनानां विस्तृतपरिधिषु प्रयोक्तुं शक्यते । अस्य दस्तावेजस्य उद्देश्यं विकासकानां कृते उत्तम-अभ्यास-उदाहरणानि प्रदातुम् अस्ति यत् स्वयं Bootstrap इत्यस्य उपयोगं प्रदर्शयितुं तथा च समुचित-शब्दार्थ-चिह्न-चित्रणं दर्शयितुं, यत्र सम्भाव्य-सुलभता-चिन्तानां सम्बोधनं कर्तुं शक्यते इति उपायाः सन्ति

अन्तरक्रियाशील घटक

Bootstrap इत्यस्य अन्तरक्रियाशीलघटकाः-यथा मोडल् संवादाः, ड्रॉपडाउन मेनू तथा कस्टम् टूल्टिप्-स्पर्श, माउस्, कीबोर्ड् उपयोक्तृणां कृते कार्यं कर्तुं विनिर्मिताः सन्ति । प्रासंगिक WAI - ARIA भूमिकाओं एवं विशेषताओं के उपयोग के माध्यम से, एते घटकाः सहायकप्रौद्योगिकीनां (यथा स्क्रीनरीडर) उपयोगेन अपि बोधनीयाः, संचालनयोग्याः च भवेयुः।

यतो हि Bootstrap इत्यस्य घटकाः उद्देश्यपूर्वकं तुल्यसामान्यरूपेण परिकल्पिताः सन्ति, लेखकानां कृते स्वस्य घटकस्य सटीकप्रकृतिं कार्यक्षमतां च अधिकसटीकरूपेण प्रसारयितुं अधिकानि ARIA भूमिकाः विशेषताश्च, तथैव JavaScript व्यवहारः च समाविष्टुं आवश्यकता भवितुम् अर्हति एतत् प्रायः दस्तावेजेषु लक्षितं भवति ।

वर्ण विपरीतता

अधिकांशः वर्णाः ये वर्तमानकाले Bootstrap इत्यस्य पूर्वनिर्धारितपैलेट् निर्मान्ति-बटनविविधता, अलर्टविविधता, रूपसत्यापनसूचकाः इत्यादीनां वस्तूनाम् कृते सम्पूर्णे ढाञ्चे उपयुज्यन्ते- अपर्याप्तवर्णविपरीततां (अनुशंसितस्य WCAG 2.0 वर्णविपरीततानुपातस्य 4.5:1 इत्यस्य अधः ) यदा विरुद्धं प्रयुक्तं भवति a light background. लेखकानां पर्याप्तवर्णविपरीततानुपातं सुनिश्चित्य एतान् पूर्वनिर्धारितवर्णान् मैन्युअल् रूपेण परिवर्तयितुं/विस्तारयितुं आवश्यकता भविष्यति ।

दृग्गततया गुप्त सामग्री

सामग्री या दृग्गतरूपेण गोपनीया भवेत्, परन्तु स्क्रीनरीडर इत्यादीनां सहायकप्रौद्योगिकीनां कृते सुलभं तिष्ठति, तत् .sr-onlyवर्गस्य उपयोगेन शैलीं कर्तुं शक्यते। एतत् तासु परिस्थितिषु उपयोगी भवितुम् अर्हति यत्र अतिरिक्तदृश्यसूचनाः वा संकेताः (यथा वर्णस्य प्रयोगद्वारा सूचितः अर्थः) अपि अदृश्यप्रयोक्तृभ्यः प्रसारयितुं आवश्यकता भवति

<p class="text-danger">
  <span class="sr-only">Danger: </span>
  This action is not reversible
</p>

दृग्निगूढानां कृते अन्तरक्रियाशीलनियन्त्रणानि, यथा पारम्परिकाः “skip” लिङ्कानि, वर्गेण .sr-onlyसह संयोजितुं शक्यन्ते । .sr-only-focusableएतेन एकवारं केन्द्रितं कृत्वा (दृष्टियुक्तानां कीबोर्ड-उपयोक्तृणां कृते) नियन्त्रणं दृश्यमानं भवति इति सुनिश्चितं भविष्यति ।

<a class="sr-only sr-only-focusable" href="#content">Skip to main content</a>

अतिरिक्त संसाधन