Source

ब्रेडक्रम्ब

वर्तमानपृष्ठस्य स्थानं एकस्य नेविगेशनल-पदानुक्रमस्य अन्तः सूचयन्तु यत् स्वयमेव CSS मार्गेण विभाजकान् योजयति ।

अवलोकनम्

विभाजकाः स्वयमेव CSS मध्ये ::beforeतथा च माध्यमेन योजिताः भवन्ति content

<nav aria-label="breadcrumb">
  <ol class="breadcrumb">
    <li class="breadcrumb-item active" aria-current="page">Home</li>
  </ol>
</nav>

<nav aria-label="breadcrumb">
  <ol class="breadcrumb">
    <li class="breadcrumb-item"><a href="#">Home</a></li>
    <li class="breadcrumb-item active" aria-current="page">Library</li>
  </ol>
</nav>

<nav aria-label="breadcrumb">
  <ol class="breadcrumb">
    <li class="breadcrumb-item"><a href="#">Home</a></li>
    <li class="breadcrumb-item"><a href="#">Library</a></li>
    <li class="breadcrumb-item active" aria-current="page">Data</li>
  </ol>
</nav>

सुलभता

यतः ब्रेडक्रम्ब्स् एकं नेविगेशनं प्रदाति, अतः तत् सार्थकं लेबलं योजयितुं साधु विचारः यथा तत्त्वे aria-label="breadcrumb"प्रदत्तस्य नेविगेशनस्य प्रकारस्य वर्णनं कर्तुं <nav>, तथैव aria-current="page"वर्तमानपृष्ठं प्रतिनिधियति इति सूचयितुं सेट् इत्यस्य अन्तिमे द्रव्ये an प्रयोक्तुं

अधिकविवरणार्थं breadcrumb pattern कृते WAI-ARIA Authoring Practices पश्यन्तु ।