Bootstrap जम्बोट्रॉन उदाहरण

कस्टम जम्बोट्रॉन

उपयोगितानां श्रृङ्खलां उपयुज्य, भवान् एतत् जम्बोट्रॉन् निर्मातुम् अर्हति, यथा Bootstrap इत्यस्य पूर्वसंस्करणेषु आसीत् । भवन्तः कथं पुनः मिश्रणं कृत्वा स्वरुचिनुसारं पुनः शैलीं कर्तुं शक्नुवन्ति इति अधोलिखितानि उदाहरणानि पश्यन्तु।

पृष्ठभूमिं परिवर्तयन्तु

पृष्ठभूमि-रङ्ग-उपयोगिता स्वैप् कृत्वा जम्बोट्रॉन-रूपं मिश्रयितुं `.text-*` वर्ण-उपयोगिता योजयन्तु । ततः, अतिरिक्तघटकविषयाणि इत्यादिभिः सह मिश्रणं मेलनं च कुर्वन्तु ।

सीमाः योजयन्तु

अथवा, तत् लघु कृत्वा भवतः सामग्रीयाः सीमासु किञ्चित् योजितपरिभाषायाः कृते सीमां योजयन्तु । अत्र स्रोत HTML इत्यत्र हुडस्य अधः अवश्यं पश्यन्तु यतः वयं समान-उच्चतायाः कृते द्वयोः स्तम्भयोः सामग्रीयाः संरेखणं आकारीकरणं च समायोजितवन्तः ।